Sanskrit tools

Sanskrit declension


Declension of गङ्गाद्वारमाहात्म्य gaṅgādvāramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाद्वारमाहात्म्यम् gaṅgādvāramāhātmyam
गङ्गाद्वारमाहात्म्ये gaṅgādvāramāhātmye
गङ्गाद्वारमाहात्म्यानि gaṅgādvāramāhātmyāni
Vocative गङ्गाद्वारमाहात्म्य gaṅgādvāramāhātmya
गङ्गाद्वारमाहात्म्ये gaṅgādvāramāhātmye
गङ्गाद्वारमाहात्म्यानि gaṅgādvāramāhātmyāni
Accusative गङ्गाद्वारमाहात्म्यम् gaṅgādvāramāhātmyam
गङ्गाद्वारमाहात्म्ये gaṅgādvāramāhātmye
गङ्गाद्वारमाहात्म्यानि gaṅgādvāramāhātmyāni
Instrumental गङ्गाद्वारमाहात्म्येन gaṅgādvāramāhātmyena
गङ्गाद्वारमाहात्म्याभ्याम् gaṅgādvāramāhātmyābhyām
गङ्गाद्वारमाहात्म्यैः gaṅgādvāramāhātmyaiḥ
Dative गङ्गाद्वारमाहात्म्याय gaṅgādvāramāhātmyāya
गङ्गाद्वारमाहात्म्याभ्याम् gaṅgādvāramāhātmyābhyām
गङ्गाद्वारमाहात्म्येभ्यः gaṅgādvāramāhātmyebhyaḥ
Ablative गङ्गाद्वारमाहात्म्यात् gaṅgādvāramāhātmyāt
गङ्गाद्वारमाहात्म्याभ्याम् gaṅgādvāramāhātmyābhyām
गङ्गाद्वारमाहात्म्येभ्यः gaṅgādvāramāhātmyebhyaḥ
Genitive गङ्गाद्वारमाहात्म्यस्य gaṅgādvāramāhātmyasya
गङ्गाद्वारमाहात्म्ययोः gaṅgādvāramāhātmyayoḥ
गङ्गाद्वारमाहात्म्यानाम् gaṅgādvāramāhātmyānām
Locative गङ्गाद्वारमाहात्म्ये gaṅgādvāramāhātmye
गङ्गाद्वारमाहात्म्ययोः gaṅgādvāramāhātmyayoḥ
गङ्गाद्वारमाहात्म्येषु gaṅgādvāramāhātmyeṣu