| Singular | Dual | Plural |
Nominative |
गङ्गाधरः
gaṅgādharaḥ
|
गङ्गाधरौ
gaṅgādharau
|
गङ्गाधराः
gaṅgādharāḥ
|
Vocative |
गङ्गाधर
gaṅgādhara
|
गङ्गाधरौ
gaṅgādharau
|
गङ्गाधराः
gaṅgādharāḥ
|
Accusative |
गङ्गाधरम्
gaṅgādharam
|
गङ्गाधरौ
gaṅgādharau
|
गङ्गाधरान्
gaṅgādharān
|
Instrumental |
गङ्गाधरेण
gaṅgādhareṇa
|
गङ्गाधराभ्याम्
gaṅgādharābhyām
|
गङ्गाधरैः
gaṅgādharaiḥ
|
Dative |
गङ्गाधराय
gaṅgādharāya
|
गङ्गाधराभ्याम्
gaṅgādharābhyām
|
गङ्गाधरेभ्यः
gaṅgādharebhyaḥ
|
Ablative |
गङ्गाधरात्
gaṅgādharāt
|
गङ्गाधराभ्याम्
gaṅgādharābhyām
|
गङ्गाधरेभ्यः
gaṅgādharebhyaḥ
|
Genitive |
गङ्गाधरस्य
gaṅgādharasya
|
गङ्गाधरयोः
gaṅgādharayoḥ
|
गङ्गाधराणाम्
gaṅgādharāṇām
|
Locative |
गङ्गाधरे
gaṅgādhare
|
गङ्गाधरयोः
gaṅgādharayoḥ
|
गङ्गाधरेषु
gaṅgādhareṣu
|