Sanskrit tools

Sanskrit declension


Declension of गङ्गाधर gaṅgādhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाधरः gaṅgādharaḥ
गङ्गाधरौ gaṅgādharau
गङ्गाधराः gaṅgādharāḥ
Vocative गङ्गाधर gaṅgādhara
गङ्गाधरौ gaṅgādharau
गङ्गाधराः gaṅgādharāḥ
Accusative गङ्गाधरम् gaṅgādharam
गङ्गाधरौ gaṅgādharau
गङ्गाधरान् gaṅgādharān
Instrumental गङ्गाधरेण gaṅgādhareṇa
गङ्गाधराभ्याम् gaṅgādharābhyām
गङ्गाधरैः gaṅgādharaiḥ
Dative गङ्गाधराय gaṅgādharāya
गङ्गाधराभ्याम् gaṅgādharābhyām
गङ्गाधरेभ्यः gaṅgādharebhyaḥ
Ablative गङ्गाधरात् gaṅgādharāt
गङ्गाधराभ्याम् gaṅgādharābhyām
गङ्गाधरेभ्यः gaṅgādharebhyaḥ
Genitive गङ्गाधरस्य gaṅgādharasya
गङ्गाधरयोः gaṅgādharayoḥ
गङ्गाधराणाम् gaṅgādharāṇām
Locative गङ्गाधरे gaṅgādhare
गङ्गाधरयोः gaṅgādharayoḥ
गङ्गाधरेषु gaṅgādhareṣu