Sanskrit tools

Sanskrit declension


Declension of गङ्गाधरचूर्ण gaṅgādharacūrṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाधरचूर्णम् gaṅgādharacūrṇam
गङ्गाधरचूर्णे gaṅgādharacūrṇe
गङ्गाधरचूर्णानि gaṅgādharacūrṇāni
Vocative गङ्गाधरचूर्ण gaṅgādharacūrṇa
गङ्गाधरचूर्णे gaṅgādharacūrṇe
गङ्गाधरचूर्णानि gaṅgādharacūrṇāni
Accusative गङ्गाधरचूर्णम् gaṅgādharacūrṇam
गङ्गाधरचूर्णे gaṅgādharacūrṇe
गङ्गाधरचूर्णानि gaṅgādharacūrṇāni
Instrumental गङ्गाधरचूर्णेन gaṅgādharacūrṇena
गङ्गाधरचूर्णाभ्याम् gaṅgādharacūrṇābhyām
गङ्गाधरचूर्णैः gaṅgādharacūrṇaiḥ
Dative गङ्गाधरचूर्णाय gaṅgādharacūrṇāya
गङ्गाधरचूर्णाभ्याम् gaṅgādharacūrṇābhyām
गङ्गाधरचूर्णेभ्यः gaṅgādharacūrṇebhyaḥ
Ablative गङ्गाधरचूर्णात् gaṅgādharacūrṇāt
गङ्गाधरचूर्णाभ्याम् gaṅgādharacūrṇābhyām
गङ्गाधरचूर्णेभ्यः gaṅgādharacūrṇebhyaḥ
Genitive गङ्गाधरचूर्णस्य gaṅgādharacūrṇasya
गङ्गाधरचूर्णयोः gaṅgādharacūrṇayoḥ
गङ्गाधरचूर्णानाम् gaṅgādharacūrṇānām
Locative गङ्गाधरचूर्णे gaṅgādharacūrṇe
गङ्गाधरचूर्णयोः gaṅgādharacūrṇayoḥ
गङ्गाधरचूर्णेषु gaṅgādharacūrṇeṣu