| Singular | Dual | Plural |
Nominative |
गङ्गाधरचूर्णम्
gaṅgādharacūrṇam
|
गङ्गाधरचूर्णे
gaṅgādharacūrṇe
|
गङ्गाधरचूर्णानि
gaṅgādharacūrṇāni
|
Vocative |
गङ्गाधरचूर्ण
gaṅgādharacūrṇa
|
गङ्गाधरचूर्णे
gaṅgādharacūrṇe
|
गङ्गाधरचूर्णानि
gaṅgādharacūrṇāni
|
Accusative |
गङ्गाधरचूर्णम्
gaṅgādharacūrṇam
|
गङ्गाधरचूर्णे
gaṅgādharacūrṇe
|
गङ्गाधरचूर्णानि
gaṅgādharacūrṇāni
|
Instrumental |
गङ्गाधरचूर्णेन
gaṅgādharacūrṇena
|
गङ्गाधरचूर्णाभ्याम्
gaṅgādharacūrṇābhyām
|
गङ्गाधरचूर्णैः
gaṅgādharacūrṇaiḥ
|
Dative |
गङ्गाधरचूर्णाय
gaṅgādharacūrṇāya
|
गङ्गाधरचूर्णाभ्याम्
gaṅgādharacūrṇābhyām
|
गङ्गाधरचूर्णेभ्यः
gaṅgādharacūrṇebhyaḥ
|
Ablative |
गङ्गाधरचूर्णात्
gaṅgādharacūrṇāt
|
गङ्गाधरचूर्णाभ्याम्
gaṅgādharacūrṇābhyām
|
गङ्गाधरचूर्णेभ्यः
gaṅgādharacūrṇebhyaḥ
|
Genitive |
गङ्गाधरचूर्णस्य
gaṅgādharacūrṇasya
|
गङ्गाधरचूर्णयोः
gaṅgādharacūrṇayoḥ
|
गङ्गाधरचूर्णानाम्
gaṅgādharacūrṇānām
|
Locative |
गङ्गाधरचूर्णे
gaṅgādharacūrṇe
|
गङ्गाधरचूर्णयोः
gaṅgādharacūrṇayoḥ
|
गङ्गाधरचूर्णेषु
gaṅgādharacūrṇeṣu
|