Sanskrit tools

Sanskrit declension


Declension of गङ्गाधरमाधव gaṅgādharamādhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाधरमाधवः gaṅgādharamādhavaḥ
गङ्गाधरमाधवौ gaṅgādharamādhavau
गङ्गाधरमाधवाः gaṅgādharamādhavāḥ
Vocative गङ्गाधरमाधव gaṅgādharamādhava
गङ्गाधरमाधवौ gaṅgādharamādhavau
गङ्गाधरमाधवाः gaṅgādharamādhavāḥ
Accusative गङ्गाधरमाधवम् gaṅgādharamādhavam
गङ्गाधरमाधवौ gaṅgādharamādhavau
गङ्गाधरमाधवान् gaṅgādharamādhavān
Instrumental गङ्गाधरमाधवेन gaṅgādharamādhavena
गङ्गाधरमाधवाभ्याम् gaṅgādharamādhavābhyām
गङ्गाधरमाधवैः gaṅgādharamādhavaiḥ
Dative गङ्गाधरमाधवाय gaṅgādharamādhavāya
गङ्गाधरमाधवाभ्याम् gaṅgādharamādhavābhyām
गङ्गाधरमाधवेभ्यः gaṅgādharamādhavebhyaḥ
Ablative गङ्गाधरमाधवात् gaṅgādharamādhavāt
गङ्गाधरमाधवाभ्याम् gaṅgādharamādhavābhyām
गङ्गाधरमाधवेभ्यः gaṅgādharamādhavebhyaḥ
Genitive गङ्गाधरमाधवस्य gaṅgādharamādhavasya
गङ्गाधरमाधवयोः gaṅgādharamādhavayoḥ
गङ्गाधरमाधवानाम् gaṅgādharamādhavānām
Locative गङ्गाधरमाधवे gaṅgādharamādhave
गङ्गाधरमाधवयोः gaṅgādharamādhavayoḥ
गङ्गाधरमाधवेषु gaṅgādharamādhaveṣu