| Singular | Dual | Plural |
Nominative |
गङ्गाधररसः
gaṅgādhararasaḥ
|
गङ्गाधररसौ
gaṅgādhararasau
|
गङ्गाधररसाः
gaṅgādhararasāḥ
|
Vocative |
गङ्गाधररस
gaṅgādhararasa
|
गङ्गाधररसौ
gaṅgādhararasau
|
गङ्गाधररसाः
gaṅgādhararasāḥ
|
Accusative |
गङ्गाधररसम्
gaṅgādhararasam
|
गङ्गाधररसौ
gaṅgādhararasau
|
गङ्गाधररसान्
gaṅgādhararasān
|
Instrumental |
गङ्गाधररसेन
gaṅgādhararasena
|
गङ्गाधररसाभ्याम्
gaṅgādhararasābhyām
|
गङ्गाधररसैः
gaṅgādhararasaiḥ
|
Dative |
गङ्गाधररसाय
gaṅgādhararasāya
|
गङ्गाधररसाभ्याम्
gaṅgādhararasābhyām
|
गङ्गाधररसेभ्यः
gaṅgādhararasebhyaḥ
|
Ablative |
गङ्गाधररसात्
gaṅgādhararasāt
|
गङ्गाधररसाभ्याम्
gaṅgādhararasābhyām
|
गङ्गाधररसेभ्यः
gaṅgādhararasebhyaḥ
|
Genitive |
गङ्गाधररसस्य
gaṅgādhararasasya
|
गङ्गाधररसयोः
gaṅgādhararasayoḥ
|
गङ्गाधररसानाम्
gaṅgādhararasānām
|
Locative |
गङ्गाधररसे
gaṅgādhararase
|
गङ्गाधररसयोः
gaṅgādhararasayoḥ
|
गङ्गाधररसेषु
gaṅgādhararaseṣu
|