Sanskrit tools

Sanskrit declension


Declension of गङ्गाधररस gaṅgādhararasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाधररसः gaṅgādhararasaḥ
गङ्गाधररसौ gaṅgādhararasau
गङ्गाधररसाः gaṅgādhararasāḥ
Vocative गङ्गाधररस gaṅgādhararasa
गङ्गाधररसौ gaṅgādhararasau
गङ्गाधररसाः gaṅgādhararasāḥ
Accusative गङ्गाधररसम् gaṅgādhararasam
गङ्गाधररसौ gaṅgādhararasau
गङ्गाधररसान् gaṅgādhararasān
Instrumental गङ्गाधररसेन gaṅgādhararasena
गङ्गाधररसाभ्याम् gaṅgādhararasābhyām
गङ्गाधररसैः gaṅgādhararasaiḥ
Dative गङ्गाधररसाय gaṅgādhararasāya
गङ्गाधररसाभ्याम् gaṅgādhararasābhyām
गङ्गाधररसेभ्यः gaṅgādhararasebhyaḥ
Ablative गङ्गाधररसात् gaṅgādhararasāt
गङ्गाधररसाभ्याम् gaṅgādhararasābhyām
गङ्गाधररसेभ्यः gaṅgādhararasebhyaḥ
Genitive गङ्गाधररसस्य gaṅgādhararasasya
गङ्गाधररसयोः gaṅgādhararasayoḥ
गङ्गाधररसानाम् gaṅgādhararasānām
Locative गङ्गाधररसे gaṅgādhararase
गङ्गाधररसयोः gaṅgādhararasayoḥ
गङ्गाधररसेषु gaṅgādhararaseṣu