Sanskrit tools

Sanskrit declension


Declension of गङ्गाधार gaṅgādhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाधारः gaṅgādhāraḥ
गङ्गाधारौ gaṅgādhārau
गङ्गाधाराः gaṅgādhārāḥ
Vocative गङ्गाधार gaṅgādhāra
गङ्गाधारौ gaṅgādhārau
गङ्गाधाराः gaṅgādhārāḥ
Accusative गङ्गाधारम् gaṅgādhāram
गङ्गाधारौ gaṅgādhārau
गङ्गाधारान् gaṅgādhārān
Instrumental गङ्गाधारेण gaṅgādhāreṇa
गङ्गाधाराभ्याम् gaṅgādhārābhyām
गङ्गाधारैः gaṅgādhāraiḥ
Dative गङ्गाधाराय gaṅgādhārāya
गङ्गाधाराभ्याम् gaṅgādhārābhyām
गङ्गाधारेभ्यः gaṅgādhārebhyaḥ
Ablative गङ्गाधारात् gaṅgādhārāt
गङ्गाधाराभ्याम् gaṅgādhārābhyām
गङ्गाधारेभ्यः gaṅgādhārebhyaḥ
Genitive गङ्गाधारस्य gaṅgādhārasya
गङ्गाधारयोः gaṅgādhārayoḥ
गङ्गाधाराणाम् gaṅgādhārāṇām
Locative गङ्गाधारे gaṅgādhāre
गङ्गाधारयोः gaṅgādhārayoḥ
गङ्गाधारेषु gaṅgādhāreṣu