Sanskrit tools

Sanskrit declension


Declension of गङ्गाम्बु gaṅgāmbu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाम्बु gaṅgāmbu
गङ्गाम्बुनी gaṅgāmbunī
गङ्गाम्बूनि gaṅgāmbūni
Vocative गङ्गाम्बो gaṅgāmbo
गङ्गाम्बु gaṅgāmbu
गङ्गाम्बुनी gaṅgāmbunī
गङ्गाम्बूनि gaṅgāmbūni
Accusative गङ्गाम्बु gaṅgāmbu
गङ्गाम्बुनी gaṅgāmbunī
गङ्गाम्बूनि gaṅgāmbūni
Instrumental गङ्गाम्बुना gaṅgāmbunā
गङ्गाम्बुभ्याम् gaṅgāmbubhyām
गङ्गाम्बुभिः gaṅgāmbubhiḥ
Dative गङ्गाम्बुने gaṅgāmbune
गङ्गाम्बुभ्याम् gaṅgāmbubhyām
गङ्गाम्बुभ्यः gaṅgāmbubhyaḥ
Ablative गङ्गाम्बुनः gaṅgāmbunaḥ
गङ्गाम्बुभ्याम् gaṅgāmbubhyām
गङ्गाम्बुभ्यः gaṅgāmbubhyaḥ
Genitive गङ्गाम्बुनः gaṅgāmbunaḥ
गङ्गाम्बुनोः gaṅgāmbunoḥ
गङ्गाम्बूनाम् gaṅgāmbūnām
Locative गङ्गाम्बुनि gaṅgāmbuni
गङ्गाम्बुनोः gaṅgāmbunoḥ
गङ्गाम्बुषु gaṅgāmbuṣu