Sanskrit tools

Sanskrit declension


Declension of गङ्गावाहतीर्थ gaṅgāvāhatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गावाहतीर्थम् gaṅgāvāhatīrtham
गङ्गावाहतीर्थे gaṅgāvāhatīrthe
गङ्गावाहतीर्थानि gaṅgāvāhatīrthāni
Vocative गङ्गावाहतीर्थ gaṅgāvāhatīrtha
गङ्गावाहतीर्थे gaṅgāvāhatīrthe
गङ्गावाहतीर्थानि gaṅgāvāhatīrthāni
Accusative गङ्गावाहतीर्थम् gaṅgāvāhatīrtham
गङ्गावाहतीर्थे gaṅgāvāhatīrthe
गङ्गावाहतीर्थानि gaṅgāvāhatīrthāni
Instrumental गङ्गावाहतीर्थेन gaṅgāvāhatīrthena
गङ्गावाहतीर्थाभ्याम् gaṅgāvāhatīrthābhyām
गङ्गावाहतीर्थैः gaṅgāvāhatīrthaiḥ
Dative गङ्गावाहतीर्थाय gaṅgāvāhatīrthāya
गङ्गावाहतीर्थाभ्याम् gaṅgāvāhatīrthābhyām
गङ्गावाहतीर्थेभ्यः gaṅgāvāhatīrthebhyaḥ
Ablative गङ्गावाहतीर्थात् gaṅgāvāhatīrthāt
गङ्गावाहतीर्थाभ्याम् gaṅgāvāhatīrthābhyām
गङ्गावाहतीर्थेभ्यः gaṅgāvāhatīrthebhyaḥ
Genitive गङ्गावाहतीर्थस्य gaṅgāvāhatīrthasya
गङ्गावाहतीर्थयोः gaṅgāvāhatīrthayoḥ
गङ्गावाहतीर्थानाम् gaṅgāvāhatīrthānām
Locative गङ्गावाहतीर्थे gaṅgāvāhatīrthe
गङ्गावाहतीर्थयोः gaṅgāvāhatīrthayoḥ
गङ्गावाहतीर्थेषु gaṅgāvāhatīrtheṣu