| Singular | Dual | Plural |
Nominative |
गङ्गावाहतीर्थम्
gaṅgāvāhatīrtham
|
गङ्गावाहतीर्थे
gaṅgāvāhatīrthe
|
गङ्गावाहतीर्थानि
gaṅgāvāhatīrthāni
|
Vocative |
गङ्गावाहतीर्थ
gaṅgāvāhatīrtha
|
गङ्गावाहतीर्थे
gaṅgāvāhatīrthe
|
गङ्गावाहतीर्थानि
gaṅgāvāhatīrthāni
|
Accusative |
गङ्गावाहतीर्थम्
gaṅgāvāhatīrtham
|
गङ्गावाहतीर्थे
gaṅgāvāhatīrthe
|
गङ्गावाहतीर्थानि
gaṅgāvāhatīrthāni
|
Instrumental |
गङ्गावाहतीर्थेन
gaṅgāvāhatīrthena
|
गङ्गावाहतीर्थाभ्याम्
gaṅgāvāhatīrthābhyām
|
गङ्गावाहतीर्थैः
gaṅgāvāhatīrthaiḥ
|
Dative |
गङ्गावाहतीर्थाय
gaṅgāvāhatīrthāya
|
गङ्गावाहतीर्थाभ्याम्
gaṅgāvāhatīrthābhyām
|
गङ्गावाहतीर्थेभ्यः
gaṅgāvāhatīrthebhyaḥ
|
Ablative |
गङ्गावाहतीर्थात्
gaṅgāvāhatīrthāt
|
गङ्गावाहतीर्थाभ्याम्
gaṅgāvāhatīrthābhyām
|
गङ्गावाहतीर्थेभ्यः
gaṅgāvāhatīrthebhyaḥ
|
Genitive |
गङ्गावाहतीर्थस्य
gaṅgāvāhatīrthasya
|
गङ्गावाहतीर्थयोः
gaṅgāvāhatīrthayoḥ
|
गङ्गावाहतीर्थानाम्
gaṅgāvāhatīrthānām
|
Locative |
गङ्गावाहतीर्थे
gaṅgāvāhatīrthe
|
गङ्गावाहतीर्थयोः
gaṅgāvāhatīrthayoḥ
|
गङ्गावाहतीर्थेषु
gaṅgāvāhatīrtheṣu
|