Sanskrit tools

Sanskrit declension


Declension of गङ्गाशोण gaṅgāśoṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाशोणम् gaṅgāśoṇam
गङ्गाशोणे gaṅgāśoṇe
गङ्गाशोणानि gaṅgāśoṇāni
Vocative गङ्गाशोण gaṅgāśoṇa
गङ्गाशोणे gaṅgāśoṇe
गङ्गाशोणानि gaṅgāśoṇāni
Accusative गङ्गाशोणम् gaṅgāśoṇam
गङ्गाशोणे gaṅgāśoṇe
गङ्गाशोणानि gaṅgāśoṇāni
Instrumental गङ्गाशोणेन gaṅgāśoṇena
गङ्गाशोणाभ्याम् gaṅgāśoṇābhyām
गङ्गाशोणैः gaṅgāśoṇaiḥ
Dative गङ्गाशोणाय gaṅgāśoṇāya
गङ्गाशोणाभ्याम् gaṅgāśoṇābhyām
गङ्गाशोणेभ्यः gaṅgāśoṇebhyaḥ
Ablative गङ्गाशोणात् gaṅgāśoṇāt
गङ्गाशोणाभ्याम् gaṅgāśoṇābhyām
गङ्गाशोणेभ्यः gaṅgāśoṇebhyaḥ
Genitive गङ्गाशोणस्य gaṅgāśoṇasya
गङ्गाशोणयोः gaṅgāśoṇayoḥ
गङ्गाशोणानाम् gaṅgāśoṇānām
Locative गङ्गाशोणे gaṅgāśoṇe
गङ्गाशोणयोः gaṅgāśoṇayoḥ
गङ्गाशोणेषु gaṅgāśoṇeṣu