Sanskrit tools

Sanskrit declension


Declension of गङ्गासागर gaṅgāsāgara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गासागरम् gaṅgāsāgaram
गङ्गासागरे gaṅgāsāgare
गङ्गासागराणि gaṅgāsāgarāṇi
Vocative गङ्गासागर gaṅgāsāgara
गङ्गासागरे gaṅgāsāgare
गङ्गासागराणि gaṅgāsāgarāṇi
Accusative गङ्गासागरम् gaṅgāsāgaram
गङ्गासागरे gaṅgāsāgare
गङ्गासागराणि gaṅgāsāgarāṇi
Instrumental गङ्गासागरेण gaṅgāsāgareṇa
गङ्गासागराभ्याम् gaṅgāsāgarābhyām
गङ्गासागरैः gaṅgāsāgaraiḥ
Dative गङ्गासागराय gaṅgāsāgarāya
गङ्गासागराभ्याम् gaṅgāsāgarābhyām
गङ्गासागरेभ्यः gaṅgāsāgarebhyaḥ
Ablative गङ्गासागरात् gaṅgāsāgarāt
गङ्गासागराभ्याम् gaṅgāsāgarābhyām
गङ्गासागरेभ्यः gaṅgāsāgarebhyaḥ
Genitive गङ्गासागरस्य gaṅgāsāgarasya
गङ्गासागरयोः gaṅgāsāgarayoḥ
गङ्गासागराणाम् gaṅgāsāgarāṇām
Locative गङ्गासागरे gaṅgāsāgare
गङ्गासागरयोः gaṅgāsāgarayoḥ
गङ्गासागरेषु gaṅgāsāgareṣu