Sanskrit tools

Sanskrit declension


Declension of गङ्गासुत gaṅgāsuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गासुतः gaṅgāsutaḥ
गङ्गासुतौ gaṅgāsutau
गङ्गासुताः gaṅgāsutāḥ
Vocative गङ्गासुत gaṅgāsuta
गङ्गासुतौ gaṅgāsutau
गङ्गासुताः gaṅgāsutāḥ
Accusative गङ्गासुतम् gaṅgāsutam
गङ्गासुतौ gaṅgāsutau
गङ्गासुतान् gaṅgāsutān
Instrumental गङ्गासुतेन gaṅgāsutena
गङ्गासुताभ्याम् gaṅgāsutābhyām
गङ्गासुतैः gaṅgāsutaiḥ
Dative गङ्गासुताय gaṅgāsutāya
गङ्गासुताभ्याम् gaṅgāsutābhyām
गङ्गासुतेभ्यः gaṅgāsutebhyaḥ
Ablative गङ्गासुतात् gaṅgāsutāt
गङ्गासुताभ्याम् gaṅgāsutābhyām
गङ्गासुतेभ्यः gaṅgāsutebhyaḥ
Genitive गङ्गासुतस्य gaṅgāsutasya
गङ्गासुतयोः gaṅgāsutayoḥ
गङ्गासुतानाम् gaṅgāsutānām
Locative गङ्गासुते gaṅgāsute
गङ्गासुतयोः gaṅgāsutayoḥ
गङ्गासुतेषु gaṅgāsuteṣu