Sanskrit tools

Sanskrit declension


Declension of गङ्गासूनु gaṅgāsūnu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गासूनुः gaṅgāsūnuḥ
गङ्गासूनू gaṅgāsūnū
गङ्गासूनवः gaṅgāsūnavaḥ
Vocative गङ्गासूनो gaṅgāsūno
गङ्गासूनू gaṅgāsūnū
गङ्गासूनवः gaṅgāsūnavaḥ
Accusative गङ्गासूनुम् gaṅgāsūnum
गङ्गासूनू gaṅgāsūnū
गङ्गासूनून् gaṅgāsūnūn
Instrumental गङ्गासूनुना gaṅgāsūnunā
गङ्गासूनुभ्याम् gaṅgāsūnubhyām
गङ्गासूनुभिः gaṅgāsūnubhiḥ
Dative गङ्गासूनवे gaṅgāsūnave
गङ्गासूनुभ्याम् gaṅgāsūnubhyām
गङ्गासूनुभ्यः gaṅgāsūnubhyaḥ
Ablative गङ्गासूनोः gaṅgāsūnoḥ
गङ्गासूनुभ्याम् gaṅgāsūnubhyām
गङ्गासूनुभ्यः gaṅgāsūnubhyaḥ
Genitive गङ्गासूनोः gaṅgāsūnoḥ
गङ्गासून्वोः gaṅgāsūnvoḥ
गङ्गासूनूनाम् gaṅgāsūnūnām
Locative गङ्गासूनौ gaṅgāsūnau
गङ्गासून्वोः gaṅgāsūnvoḥ
गङ्गासूनुषु gaṅgāsūnuṣu