Sanskrit tools

Sanskrit declension


Declension of गङ्गेश gaṅgeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गेशः gaṅgeśaḥ
गङ्गेशौ gaṅgeśau
गङ्गेशाः gaṅgeśāḥ
Vocative गङ्गेश gaṅgeśa
गङ्गेशौ gaṅgeśau
गङ्गेशाः gaṅgeśāḥ
Accusative गङ्गेशम् gaṅgeśam
गङ्गेशौ gaṅgeśau
गङ्गेशान् gaṅgeśān
Instrumental गङ्गेशेन gaṅgeśena
गङ्गेशाभ्याम् gaṅgeśābhyām
गङ्गेशैः gaṅgeśaiḥ
Dative गङ्गेशाय gaṅgeśāya
गङ्गेशाभ्याम् gaṅgeśābhyām
गङ्गेशेभ्यः gaṅgeśebhyaḥ
Ablative गङ्गेशात् gaṅgeśāt
गङ्गेशाभ्याम् gaṅgeśābhyām
गङ्गेशेभ्यः gaṅgeśebhyaḥ
Genitive गङ्गेशस्य gaṅgeśasya
गङ्गेशयोः gaṅgeśayoḥ
गङ्गेशानाम् gaṅgeśānām
Locative गङ्गेशे gaṅgeśe
गङ्गेशयोः gaṅgeśayoḥ
गङ्गेशेषु gaṅgeśeṣu