Sanskrit tools

Sanskrit declension


Declension of गङ्गेश्वर gaṅgeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गेश्वरः gaṅgeśvaraḥ
गङ्गेश्वरौ gaṅgeśvarau
गङ्गेश्वराः gaṅgeśvarāḥ
Vocative गङ्गेश्वर gaṅgeśvara
गङ्गेश्वरौ gaṅgeśvarau
गङ्गेश्वराः gaṅgeśvarāḥ
Accusative गङ्गेश्वरम् gaṅgeśvaram
गङ्गेश्वरौ gaṅgeśvarau
गङ्गेश्वरान् gaṅgeśvarān
Instrumental गङ्गेश्वरेण gaṅgeśvareṇa
गङ्गेश्वराभ्याम् gaṅgeśvarābhyām
गङ्गेश्वरैः gaṅgeśvaraiḥ
Dative गङ्गेश्वराय gaṅgeśvarāya
गङ्गेश्वराभ्याम् gaṅgeśvarābhyām
गङ्गेश्वरेभ्यः gaṅgeśvarebhyaḥ
Ablative गङ्गेश्वरात् gaṅgeśvarāt
गङ्गेश्वराभ्याम् gaṅgeśvarābhyām
गङ्गेश्वरेभ्यः gaṅgeśvarebhyaḥ
Genitive गङ्गेश्वरस्य gaṅgeśvarasya
गङ्गेश्वरयोः gaṅgeśvarayoḥ
गङ्गेश्वराणाम् gaṅgeśvarāṇām
Locative गङ्गेश्वरे gaṅgeśvare
गङ्गेश्वरयोः gaṅgeśvarayoḥ
गङ्गेश्वरेषु gaṅgeśvareṣu