Sanskrit tools

Sanskrit declension


Declension of गङ्गेश्वरलिङ्ग gaṅgeśvaraliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गेश्वरलिङ्गम् gaṅgeśvaraliṅgam
गङ्गेश्वरलिङ्गे gaṅgeśvaraliṅge
गङ्गेश्वरलिङ्गानि gaṅgeśvaraliṅgāni
Vocative गङ्गेश्वरलिङ्ग gaṅgeśvaraliṅga
गङ्गेश्वरलिङ्गे gaṅgeśvaraliṅge
गङ्गेश्वरलिङ्गानि gaṅgeśvaraliṅgāni
Accusative गङ्गेश्वरलिङ्गम् gaṅgeśvaraliṅgam
गङ्गेश्वरलिङ्गे gaṅgeśvaraliṅge
गङ्गेश्वरलिङ्गानि gaṅgeśvaraliṅgāni
Instrumental गङ्गेश्वरलिङ्गेन gaṅgeśvaraliṅgena
गङ्गेश्वरलिङ्गाभ्याम् gaṅgeśvaraliṅgābhyām
गङ्गेश्वरलिङ्गैः gaṅgeśvaraliṅgaiḥ
Dative गङ्गेश्वरलिङ्गाय gaṅgeśvaraliṅgāya
गङ्गेश्वरलिङ्गाभ्याम् gaṅgeśvaraliṅgābhyām
गङ्गेश्वरलिङ्गेभ्यः gaṅgeśvaraliṅgebhyaḥ
Ablative गङ्गेश्वरलिङ्गात् gaṅgeśvaraliṅgāt
गङ्गेश्वरलिङ्गाभ्याम् gaṅgeśvaraliṅgābhyām
गङ्गेश्वरलिङ्गेभ्यः gaṅgeśvaraliṅgebhyaḥ
Genitive गङ्गेश्वरलिङ्गस्य gaṅgeśvaraliṅgasya
गङ्गेश्वरलिङ्गयोः gaṅgeśvaraliṅgayoḥ
गङ्गेश्वरलिङ्गानाम् gaṅgeśvaraliṅgānām
Locative गङ्गेश्वरलिङ्गे gaṅgeśvaraliṅge
गङ्गेश्वरलिङ्गयोः gaṅgeśvaraliṅgayoḥ
गङ्गेश्वरलिङ्गेषु gaṅgeśvaraliṅgeṣu