Sanskrit tools

Sanskrit declension


Declension of गङ्गाका gaṅgākā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गाका gaṅgākā
गङ्गाके gaṅgāke
गङ्गाकाः gaṅgākāḥ
Vocative गङ्गाके gaṅgāke
गङ्गाके gaṅgāke
गङ्गाकाः gaṅgākāḥ
Accusative गङ्गाकाम् gaṅgākām
गङ्गाके gaṅgāke
गङ्गाकाः gaṅgākāḥ
Instrumental गङ्गाकया gaṅgākayā
गङ्गाकाभ्याम् gaṅgākābhyām
गङ्गाकाभिः gaṅgākābhiḥ
Dative गङ्गाकायै gaṅgākāyai
गङ्गाकाभ्याम् gaṅgākābhyām
गङ्गाकाभ्यः gaṅgākābhyaḥ
Ablative गङ्गाकायाः gaṅgākāyāḥ
गङ्गाकाभ्याम् gaṅgākābhyām
गङ्गाकाभ्यः gaṅgākābhyaḥ
Genitive गङ्गाकायाः gaṅgākāyāḥ
गङ्गाकयोः gaṅgākayoḥ
गङ्गाकानाम् gaṅgākānām
Locative गङ्गाकायाम् gaṅgākāyām
गङ्गाकयोः gaṅgākayoḥ
गङ्गाकासु gaṅgākāsu