Sanskrit tools

Sanskrit declension


Declension of गङ्गिका gaṅgikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गङ्गिका gaṅgikā
गङ्गिके gaṅgike
गङ्गिकाः gaṅgikāḥ
Vocative गङ्गिके gaṅgike
गङ्गिके gaṅgike
गङ्गिकाः gaṅgikāḥ
Accusative गङ्गिकाम् gaṅgikām
गङ्गिके gaṅgike
गङ्गिकाः gaṅgikāḥ
Instrumental गङ्गिकया gaṅgikayā
गङ्गिकाभ्याम् gaṅgikābhyām
गङ्गिकाभिः gaṅgikābhiḥ
Dative गङ्गिकायै gaṅgikāyai
गङ्गिकाभ्याम् gaṅgikābhyām
गङ्गिकाभ्यः gaṅgikābhyaḥ
Ablative गङ्गिकायाः gaṅgikāyāḥ
गङ्गिकाभ्याम् gaṅgikābhyām
गङ्गिकाभ्यः gaṅgikābhyaḥ
Genitive गङ्गिकायाः gaṅgikāyāḥ
गङ्गिकयोः gaṅgikayoḥ
गङ्गिकानाम् gaṅgikānām
Locative गङ्गिकायाम् gaṅgikāyām
गङ्गिकयोः gaṅgikayoḥ
गङ्गिकासु gaṅgikāsu