Sanskrit tools

Sanskrit declension


Declension of गणा gaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणा gaṇā
गणे gaṇe
गणाः gaṇāḥ
Vocative गणे gaṇe
गणे gaṇe
गणाः gaṇāḥ
Accusative गणाम् gaṇām
गणे gaṇe
गणाः gaṇāḥ
Instrumental गणया gaṇayā
गणाभ्याम् gaṇābhyām
गणाभिः gaṇābhiḥ
Dative गणायै gaṇāyai
गणाभ्याम् gaṇābhyām
गणाभ्यः gaṇābhyaḥ
Ablative गणायाः gaṇāyāḥ
गणाभ्याम् gaṇābhyām
गणाभ्यः gaṇābhyaḥ
Genitive गणायाः gaṇāyāḥ
गणयोः gaṇayoḥ
गणानाम् gaṇānām
Locative गणायाम् gaṇāyām
गणयोः gaṇayoḥ
गणासु gaṇāsu