Sanskrit tools

Sanskrit declension


Declension of गणकामा gaṇakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणकामा gaṇakāmā
गणकामे gaṇakāme
गणकामाः gaṇakāmāḥ
Vocative गणकामे gaṇakāme
गणकामे gaṇakāme
गणकामाः gaṇakāmāḥ
Accusative गणकामाम् gaṇakāmām
गणकामे gaṇakāme
गणकामाः gaṇakāmāḥ
Instrumental गणकामया gaṇakāmayā
गणकामाभ्याम् gaṇakāmābhyām
गणकामाभिः gaṇakāmābhiḥ
Dative गणकामायै gaṇakāmāyai
गणकामाभ्याम् gaṇakāmābhyām
गणकामाभ्यः gaṇakāmābhyaḥ
Ablative गणकामायाः gaṇakāmāyāḥ
गणकामाभ्याम् gaṇakāmābhyām
गणकामाभ्यः gaṇakāmābhyaḥ
Genitive गणकामायाः gaṇakāmāyāḥ
गणकामयोः gaṇakāmayoḥ
गणकामानाम् gaṇakāmānām
Locative गणकामायाम् gaṇakāmāyām
गणकामयोः gaṇakāmayoḥ
गणकामासु gaṇakāmāsu