Singular | Dual | Plural | |
Nominative |
गणकामा
gaṇakāmā |
गणकामे
gaṇakāme |
गणकामाः
gaṇakāmāḥ |
Vocative |
गणकामे
gaṇakāme |
गणकामे
gaṇakāme |
गणकामाः
gaṇakāmāḥ |
Accusative |
गणकामाम्
gaṇakāmām |
गणकामे
gaṇakāme |
गणकामाः
gaṇakāmāḥ |
Instrumental |
गणकामया
gaṇakāmayā |
गणकामाभ्याम्
gaṇakāmābhyām |
गणकामाभिः
gaṇakāmābhiḥ |
Dative |
गणकामायै
gaṇakāmāyai |
गणकामाभ्याम्
gaṇakāmābhyām |
गणकामाभ्यः
gaṇakāmābhyaḥ |
Ablative |
गणकामायाः
gaṇakāmāyāḥ |
गणकामाभ्याम्
gaṇakāmābhyām |
गणकामाभ्यः
gaṇakāmābhyaḥ |
Genitive |
गणकामायाः
gaṇakāmāyāḥ |
गणकामयोः
gaṇakāmayoḥ |
गणकामानाम्
gaṇakāmānām |
Locative |
गणकामायाम्
gaṇakāmāyām |
गणकामयोः
gaṇakāmayoḥ |
गणकामासु
gaṇakāmāsu |