Sanskrit tools

Sanskrit declension


Declension of गणकाम gaṇakāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणकामम् gaṇakāmam
गणकामे gaṇakāme
गणकामानि gaṇakāmāni
Vocative गणकाम gaṇakāma
गणकामे gaṇakāme
गणकामानि gaṇakāmāni
Accusative गणकामम् gaṇakāmam
गणकामे gaṇakāme
गणकामानि gaṇakāmāni
Instrumental गणकामेन gaṇakāmena
गणकामाभ्याम् gaṇakāmābhyām
गणकामैः gaṇakāmaiḥ
Dative गणकामाय gaṇakāmāya
गणकामाभ्याम् gaṇakāmābhyām
गणकामेभ्यः gaṇakāmebhyaḥ
Ablative गणकामात् gaṇakāmāt
गणकामाभ्याम् gaṇakāmābhyām
गणकामेभ्यः gaṇakāmebhyaḥ
Genitive गणकामस्य gaṇakāmasya
गणकामयोः gaṇakāmayoḥ
गणकामानाम् gaṇakāmānām
Locative गणकामे gaṇakāme
गणकामयोः gaṇakāmayoḥ
गणकामेषु gaṇakāmeṣu