| Singular | Dual | Plural |
Nominative |
गणचक्रम्
gaṇacakram
|
गणचक्रे
gaṇacakre
|
गणचक्राणि
gaṇacakrāṇi
|
Vocative |
गणचक्र
gaṇacakra
|
गणचक्रे
gaṇacakre
|
गणचक्राणि
gaṇacakrāṇi
|
Accusative |
गणचक्रम्
gaṇacakram
|
गणचक्रे
gaṇacakre
|
गणचक्राणि
gaṇacakrāṇi
|
Instrumental |
गणचक्रेण
gaṇacakreṇa
|
गणचक्राभ्याम्
gaṇacakrābhyām
|
गणचक्रैः
gaṇacakraiḥ
|
Dative |
गणचक्राय
gaṇacakrāya
|
गणचक्राभ्याम्
gaṇacakrābhyām
|
गणचक्रेभ्यः
gaṇacakrebhyaḥ
|
Ablative |
गणचक्रात्
gaṇacakrāt
|
गणचक्राभ्याम्
gaṇacakrābhyām
|
गणचक्रेभ्यः
gaṇacakrebhyaḥ
|
Genitive |
गणचक्रस्य
gaṇacakrasya
|
गणचक्रयोः
gaṇacakrayoḥ
|
गणचक्राणाम्
gaṇacakrāṇām
|
Locative |
गणचक्रे
gaṇacakre
|
गणचक्रयोः
gaṇacakrayoḥ
|
गणचक्रेषु
gaṇacakreṣu
|