Sanskrit tools

Sanskrit declension


Declension of गणचक्र gaṇacakra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणचक्रम् gaṇacakram
गणचक्रे gaṇacakre
गणचक्राणि gaṇacakrāṇi
Vocative गणचक्र gaṇacakra
गणचक्रे gaṇacakre
गणचक्राणि gaṇacakrāṇi
Accusative गणचक्रम् gaṇacakram
गणचक्रे gaṇacakre
गणचक्राणि gaṇacakrāṇi
Instrumental गणचक्रेण gaṇacakreṇa
गणचक्राभ्याम् gaṇacakrābhyām
गणचक्रैः gaṇacakraiḥ
Dative गणचक्राय gaṇacakrāya
गणचक्राभ्याम् gaṇacakrābhyām
गणचक्रेभ्यः gaṇacakrebhyaḥ
Ablative गणचक्रात् gaṇacakrāt
गणचक्राभ्याम् gaṇacakrābhyām
गणचक्रेभ्यः gaṇacakrebhyaḥ
Genitive गणचक्रस्य gaṇacakrasya
गणचक्रयोः gaṇacakrayoḥ
गणचक्राणाम् gaṇacakrāṇām
Locative गणचक्रे gaṇacakre
गणचक्रयोः gaṇacakrayoḥ
गणचक्रेषु gaṇacakreṣu