Sanskrit tools

Sanskrit declension


Declension of गणचक्रक gaṇacakraka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणचक्रकम् gaṇacakrakam
गणचक्रके gaṇacakrake
गणचक्रकाणि gaṇacakrakāṇi
Vocative गणचक्रक gaṇacakraka
गणचक्रके gaṇacakrake
गणचक्रकाणि gaṇacakrakāṇi
Accusative गणचक्रकम् gaṇacakrakam
गणचक्रके gaṇacakrake
गणचक्रकाणि gaṇacakrakāṇi
Instrumental गणचक्रकेण gaṇacakrakeṇa
गणचक्रकाभ्याम् gaṇacakrakābhyām
गणचक्रकैः gaṇacakrakaiḥ
Dative गणचक्रकाय gaṇacakrakāya
गणचक्रकाभ्याम् gaṇacakrakābhyām
गणचक्रकेभ्यः gaṇacakrakebhyaḥ
Ablative गणचक्रकात् gaṇacakrakāt
गणचक्रकाभ्याम् gaṇacakrakābhyām
गणचक्रकेभ्यः gaṇacakrakebhyaḥ
Genitive गणचक्रकस्य gaṇacakrakasya
गणचक्रकयोः gaṇacakrakayoḥ
गणचक्रकाणाम् gaṇacakrakāṇām
Locative गणचक्रके gaṇacakrake
गणचक्रकयोः gaṇacakrakayoḥ
गणचक्रकेषु gaṇacakrakeṣu