Sanskrit tools

Sanskrit declension


Declension of गणदीक्षाप्रभु gaṇadīkṣāprabhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणदीक्षाप्रभुः gaṇadīkṣāprabhuḥ
गणदीक्षाप्रभू gaṇadīkṣāprabhū
गणदीक्षाप्रभवः gaṇadīkṣāprabhavaḥ
Vocative गणदीक्षाप्रभो gaṇadīkṣāprabho
गणदीक्षाप्रभू gaṇadīkṣāprabhū
गणदीक्षाप्रभवः gaṇadīkṣāprabhavaḥ
Accusative गणदीक्षाप्रभुम् gaṇadīkṣāprabhum
गणदीक्षाप्रभू gaṇadīkṣāprabhū
गणदीक्षाप्रभून् gaṇadīkṣāprabhūn
Instrumental गणदीक्षाप्रभुणा gaṇadīkṣāprabhuṇā
गणदीक्षाप्रभुभ्याम् gaṇadīkṣāprabhubhyām
गणदीक्षाप्रभुभिः gaṇadīkṣāprabhubhiḥ
Dative गणदीक्षाप्रभवे gaṇadīkṣāprabhave
गणदीक्षाप्रभुभ्याम् gaṇadīkṣāprabhubhyām
गणदीक्षाप्रभुभ्यः gaṇadīkṣāprabhubhyaḥ
Ablative गणदीक्षाप्रभोः gaṇadīkṣāprabhoḥ
गणदीक्षाप्रभुभ्याम् gaṇadīkṣāprabhubhyām
गणदीक्षाप्रभुभ्यः gaṇadīkṣāprabhubhyaḥ
Genitive गणदीक्षाप्रभोः gaṇadīkṣāprabhoḥ
गणदीक्षाप्रभ्वोः gaṇadīkṣāprabhvoḥ
गणदीक्षाप्रभूणाम् gaṇadīkṣāprabhūṇām
Locative गणदीक्षाप्रभौ gaṇadīkṣāprabhau
गणदीक्षाप्रभ्वोः gaṇadīkṣāprabhvoḥ
गणदीक्षाप्रभुषु gaṇadīkṣāprabhuṣu