Sanskrit tools

Sanskrit declension


Declension of गणदीक्षिन् gaṇadīkṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गणदीक्षी gaṇadīkṣī
गणदीक्षिणौ gaṇadīkṣiṇau
गणदीक्षिणः gaṇadīkṣiṇaḥ
Vocative गणदीक्षिन् gaṇadīkṣin
गणदीक्षिणौ gaṇadīkṣiṇau
गणदीक्षिणः gaṇadīkṣiṇaḥ
Accusative गणदीक्षिणम् gaṇadīkṣiṇam
गणदीक्षिणौ gaṇadīkṣiṇau
गणदीक्षिणः gaṇadīkṣiṇaḥ
Instrumental गणदीक्षिणा gaṇadīkṣiṇā
गणदीक्षिभ्याम् gaṇadīkṣibhyām
गणदीक्षिभिः gaṇadīkṣibhiḥ
Dative गणदीक्षिणे gaṇadīkṣiṇe
गणदीक्षिभ्याम् gaṇadīkṣibhyām
गणदीक्षिभ्यः gaṇadīkṣibhyaḥ
Ablative गणदीक्षिणः gaṇadīkṣiṇaḥ
गणदीक्षिभ्याम् gaṇadīkṣibhyām
गणदीक्षिभ्यः gaṇadīkṣibhyaḥ
Genitive गणदीक्षिणः gaṇadīkṣiṇaḥ
गणदीक्षिणोः gaṇadīkṣiṇoḥ
गणदीक्षिणम् gaṇadīkṣiṇam
Locative गणदीक्षिणि gaṇadīkṣiṇi
गणदीक्षिणोः gaṇadīkṣiṇoḥ
गणदीक्षिषु gaṇadīkṣiṣu