Sanskrit tools

Sanskrit declension


Declension of गणदीक्षिन् gaṇadīkṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गणदीक्षि gaṇadīkṣi
गणदीक्षिणी gaṇadīkṣiṇī
गणदीक्षीणि gaṇadīkṣīṇi
Vocative गणदीक्षि gaṇadīkṣi
गणदीक्षिन् gaṇadīkṣin
गणदीक्षिणी gaṇadīkṣiṇī
गणदीक्षीणि gaṇadīkṣīṇi
Accusative गणदीक्षि gaṇadīkṣi
गणदीक्षिणी gaṇadīkṣiṇī
गणदीक्षीणि gaṇadīkṣīṇi
Instrumental गणदीक्षिणा gaṇadīkṣiṇā
गणदीक्षिभ्याम् gaṇadīkṣibhyām
गणदीक्षिभिः gaṇadīkṣibhiḥ
Dative गणदीक्षिणे gaṇadīkṣiṇe
गणदीक्षिभ्याम् gaṇadīkṣibhyām
गणदीक्षिभ्यः gaṇadīkṣibhyaḥ
Ablative गणदीक्षिणः gaṇadīkṣiṇaḥ
गणदीक्षिभ्याम् gaṇadīkṣibhyām
गणदीक्षिभ्यः gaṇadīkṣibhyaḥ
Genitive गणदीक्षिणः gaṇadīkṣiṇaḥ
गणदीक्षिणोः gaṇadīkṣiṇoḥ
गणदीक्षिणम् gaṇadīkṣiṇam
Locative गणदीक्षिणि gaṇadīkṣiṇi
गणदीक्षिणोः gaṇadīkṣiṇoḥ
गणदीक्षिषु gaṇadīkṣiṣu