Sanskrit tools

Sanskrit declension


Declension of गणदेव gaṇadeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणदेवः gaṇadevaḥ
गणदेवौ gaṇadevau
गणदेवाः gaṇadevāḥ
Vocative गणदेव gaṇadeva
गणदेवौ gaṇadevau
गणदेवाः gaṇadevāḥ
Accusative गणदेवम् gaṇadevam
गणदेवौ gaṇadevau
गणदेवान् gaṇadevān
Instrumental गणदेवेन gaṇadevena
गणदेवाभ्याम् gaṇadevābhyām
गणदेवैः gaṇadevaiḥ
Dative गणदेवाय gaṇadevāya
गणदेवाभ्याम् gaṇadevābhyām
गणदेवेभ्यः gaṇadevebhyaḥ
Ablative गणदेवात् gaṇadevāt
गणदेवाभ्याम् gaṇadevābhyām
गणदेवेभ्यः gaṇadevebhyaḥ
Genitive गणदेवस्य gaṇadevasya
गणदेवयोः gaṇadevayoḥ
गणदेवानाम् gaṇadevānām
Locative गणदेवे gaṇadeve
गणदेवयोः gaṇadevayoḥ
गणदेवेषु gaṇadeveṣu