Sanskrit tools

Sanskrit declension


Declension of गणनाथ gaṇanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणनाथः gaṇanāthaḥ
गणनाथौ gaṇanāthau
गणनाथाः gaṇanāthāḥ
Vocative गणनाथ gaṇanātha
गणनाथौ gaṇanāthau
गणनाथाः gaṇanāthāḥ
Accusative गणनाथम् gaṇanātham
गणनाथौ gaṇanāthau
गणनाथान् gaṇanāthān
Instrumental गणनाथेन gaṇanāthena
गणनाथाभ्याम् gaṇanāthābhyām
गणनाथैः gaṇanāthaiḥ
Dative गणनाथाय gaṇanāthāya
गणनाथाभ्याम् gaṇanāthābhyām
गणनाथेभ्यः gaṇanāthebhyaḥ
Ablative गणनाथात् gaṇanāthāt
गणनाथाभ्याम् gaṇanāthābhyām
गणनाथेभ्यः gaṇanāthebhyaḥ
Genitive गणनाथस्य gaṇanāthasya
गणनाथयोः gaṇanāthayoḥ
गणनाथानाम् gaṇanāthānām
Locative गणनाथे gaṇanāthe
गणनाथयोः gaṇanāthayoḥ
गणनाथेषु gaṇanātheṣu