Singular | Dual | Plural | |
Nominative |
गणनाथः
gaṇanāthaḥ |
गणनाथौ
gaṇanāthau |
गणनाथाः
gaṇanāthāḥ |
Vocative |
गणनाथ
gaṇanātha |
गणनाथौ
gaṇanāthau |
गणनाथाः
gaṇanāthāḥ |
Accusative |
गणनाथम्
gaṇanātham |
गणनाथौ
gaṇanāthau |
गणनाथान्
gaṇanāthān |
Instrumental |
गणनाथेन
gaṇanāthena |
गणनाथाभ्याम्
gaṇanāthābhyām |
गणनाथैः
gaṇanāthaiḥ |
Dative |
गणनाथाय
gaṇanāthāya |
गणनाथाभ्याम्
gaṇanāthābhyām |
गणनाथेभ्यः
gaṇanāthebhyaḥ |
Ablative |
गणनाथात्
gaṇanāthāt |
गणनाथाभ्याम्
gaṇanāthābhyām |
गणनाथेभ्यः
gaṇanāthebhyaḥ |
Genitive |
गणनाथस्य
gaṇanāthasya |
गणनाथयोः
gaṇanāthayoḥ |
गणनाथानाम्
gaṇanāthānām |
Locative |
गणनाथे
gaṇanāthe |
गणनाथयोः
gaṇanāthayoḥ |
गणनाथेषु
gaṇanātheṣu |