Sanskrit tools

Sanskrit declension


Declension of गणनायक gaṇanāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणनायकः gaṇanāyakaḥ
गणनायकौ gaṇanāyakau
गणनायकाः gaṇanāyakāḥ
Vocative गणनायक gaṇanāyaka
गणनायकौ gaṇanāyakau
गणनायकाः gaṇanāyakāḥ
Accusative गणनायकम् gaṇanāyakam
गणनायकौ gaṇanāyakau
गणनायकान् gaṇanāyakān
Instrumental गणनायकेन gaṇanāyakena
गणनायकाभ्याम् gaṇanāyakābhyām
गणनायकैः gaṇanāyakaiḥ
Dative गणनायकाय gaṇanāyakāya
गणनायकाभ्याम् gaṇanāyakābhyām
गणनायकेभ्यः gaṇanāyakebhyaḥ
Ablative गणनायकात् gaṇanāyakāt
गणनायकाभ्याम् gaṇanāyakābhyām
गणनायकेभ्यः gaṇanāyakebhyaḥ
Genitive गणनायकस्य gaṇanāyakasya
गणनायकयोः gaṇanāyakayoḥ
गणनायकानाम् gaṇanāyakānām
Locative गणनायके gaṇanāyake
गणनायकयोः gaṇanāyakayoḥ
गणनायकेषु gaṇanāyakeṣu