| Singular | Dual | Plural |
Nominative |
गणनायकः
gaṇanāyakaḥ
|
गणनायकौ
gaṇanāyakau
|
गणनायकाः
gaṇanāyakāḥ
|
Vocative |
गणनायक
gaṇanāyaka
|
गणनायकौ
gaṇanāyakau
|
गणनायकाः
gaṇanāyakāḥ
|
Accusative |
गणनायकम्
gaṇanāyakam
|
गणनायकौ
gaṇanāyakau
|
गणनायकान्
gaṇanāyakān
|
Instrumental |
गणनायकेन
gaṇanāyakena
|
गणनायकाभ्याम्
gaṇanāyakābhyām
|
गणनायकैः
gaṇanāyakaiḥ
|
Dative |
गणनायकाय
gaṇanāyakāya
|
गणनायकाभ्याम्
gaṇanāyakābhyām
|
गणनायकेभ्यः
gaṇanāyakebhyaḥ
|
Ablative |
गणनायकात्
gaṇanāyakāt
|
गणनायकाभ्याम्
gaṇanāyakābhyām
|
गणनायकेभ्यः
gaṇanāyakebhyaḥ
|
Genitive |
गणनायकस्य
gaṇanāyakasya
|
गणनायकयोः
gaṇanāyakayoḥ
|
गणनायकानाम्
gaṇanāyakānām
|
Locative |
गणनायके
gaṇanāyake
|
गणनायकयोः
gaṇanāyakayoḥ
|
गणनायकेषु
gaṇanāyakeṣu
|