Sanskrit tools

Sanskrit declension


Declension of गणपति gaṇapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपतिः gaṇapatiḥ
गणपती gaṇapatī
गणपतयः gaṇapatayaḥ
Vocative गणपते gaṇapate
गणपती gaṇapatī
गणपतयः gaṇapatayaḥ
Accusative गणपतिम् gaṇapatim
गणपती gaṇapatī
गणपतीन् gaṇapatīn
Instrumental गणपतिना gaṇapatinā
गणपतिभ्याम् gaṇapatibhyām
गणपतिभिः gaṇapatibhiḥ
Dative गणपतये gaṇapataye
गणपतिभ्याम् gaṇapatibhyām
गणपतिभ्यः gaṇapatibhyaḥ
Ablative गणपतेः gaṇapateḥ
गणपतिभ्याम् gaṇapatibhyām
गणपतिभ्यः gaṇapatibhyaḥ
Genitive गणपतेः gaṇapateḥ
गणपत्योः gaṇapatyoḥ
गणपतीनाम् gaṇapatīnām
Locative गणपतौ gaṇapatau
गणपत्योः gaṇapatyoḥ
गणपतिषु gaṇapatiṣu