Sanskrit tools

Sanskrit declension


Declension of गणपत्युपनिषद् gaṇapatyupaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative गणपत्युपनिषत् gaṇapatyupaniṣat
गणपत्युपनिषदौ gaṇapatyupaniṣadau
गणपत्युपनिषदः gaṇapatyupaniṣadaḥ
Vocative गणपत्युपनिषत् gaṇapatyupaniṣat
गणपत्युपनिषदौ gaṇapatyupaniṣadau
गणपत्युपनिषदः gaṇapatyupaniṣadaḥ
Accusative गणपत्युपनिषदम् gaṇapatyupaniṣadam
गणपत्युपनिषदौ gaṇapatyupaniṣadau
गणपत्युपनिषदः gaṇapatyupaniṣadaḥ
Instrumental गणपत्युपनिषदा gaṇapatyupaniṣadā
गणपत्युपनिषद्भ्याम् gaṇapatyupaniṣadbhyām
गणपत्युपनिषद्भिः gaṇapatyupaniṣadbhiḥ
Dative गणपत्युपनिषदे gaṇapatyupaniṣade
गणपत्युपनिषद्भ्याम् gaṇapatyupaniṣadbhyām
गणपत्युपनिषद्भ्यः gaṇapatyupaniṣadbhyaḥ
Ablative गणपत्युपनिषदः gaṇapatyupaniṣadaḥ
गणपत्युपनिषद्भ्याम् gaṇapatyupaniṣadbhyām
गणपत्युपनिषद्भ्यः gaṇapatyupaniṣadbhyaḥ
Genitive गणपत्युपनिषदः gaṇapatyupaniṣadaḥ
गणपत्युपनिषदोः gaṇapatyupaniṣadoḥ
गणपत्युपनिषदाम् gaṇapatyupaniṣadām
Locative गणपत्युपनिषदि gaṇapatyupaniṣadi
गणपत्युपनिषदोः gaṇapatyupaniṣadoḥ
गणपत्युपनिषत्सु gaṇapatyupaniṣatsu