Sanskrit tools

Sanskrit declension


Declension of गणपर्वत gaṇaparvata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपर्वतः gaṇaparvataḥ
गणपर्वतौ gaṇaparvatau
गणपर्वताः gaṇaparvatāḥ
Vocative गणपर्वत gaṇaparvata
गणपर्वतौ gaṇaparvatau
गणपर्वताः gaṇaparvatāḥ
Accusative गणपर्वतम् gaṇaparvatam
गणपर्वतौ gaṇaparvatau
गणपर्वतान् gaṇaparvatān
Instrumental गणपर्वतेन gaṇaparvatena
गणपर्वताभ्याम् gaṇaparvatābhyām
गणपर्वतैः gaṇaparvataiḥ
Dative गणपर्वताय gaṇaparvatāya
गणपर्वताभ्याम् gaṇaparvatābhyām
गणपर्वतेभ्यः gaṇaparvatebhyaḥ
Ablative गणपर्वतात् gaṇaparvatāt
गणपर्वताभ्याम् gaṇaparvatābhyām
गणपर्वतेभ्यः gaṇaparvatebhyaḥ
Genitive गणपर्वतस्य gaṇaparvatasya
गणपर्वतयोः gaṇaparvatayoḥ
गणपर्वतानाम् gaṇaparvatānām
Locative गणपर्वते gaṇaparvate
गणपर्वतयोः gaṇaparvatayoḥ
गणपर्वतेषु gaṇaparvateṣu