| Singular | Dual | Plural |
Nominative |
गणपूज्यः
gaṇapūjyaḥ
|
गणपूज्यौ
gaṇapūjyau
|
गणपूज्याः
gaṇapūjyāḥ
|
Vocative |
गणपूज्य
gaṇapūjya
|
गणपूज्यौ
gaṇapūjyau
|
गणपूज्याः
gaṇapūjyāḥ
|
Accusative |
गणपूज्यम्
gaṇapūjyam
|
गणपूज्यौ
gaṇapūjyau
|
गणपूज्यान्
gaṇapūjyān
|
Instrumental |
गणपूज्येन
gaṇapūjyena
|
गणपूज्याभ्याम्
gaṇapūjyābhyām
|
गणपूज्यैः
gaṇapūjyaiḥ
|
Dative |
गणपूज्याय
gaṇapūjyāya
|
गणपूज्याभ्याम्
gaṇapūjyābhyām
|
गणपूज्येभ्यः
gaṇapūjyebhyaḥ
|
Ablative |
गणपूज्यात्
gaṇapūjyāt
|
गणपूज्याभ्याम्
gaṇapūjyābhyām
|
गणपूज्येभ्यः
gaṇapūjyebhyaḥ
|
Genitive |
गणपूज्यस्य
gaṇapūjyasya
|
गणपूज्ययोः
gaṇapūjyayoḥ
|
गणपूज्यानाम्
gaṇapūjyānām
|
Locative |
गणपूज्ये
gaṇapūjye
|
गणपूज्ययोः
gaṇapūjyayoḥ
|
गणपूज्येषु
gaṇapūjyeṣu
|