Sanskrit tools

Sanskrit declension


Declension of गणपूज्य gaṇapūjya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपूज्यः gaṇapūjyaḥ
गणपूज्यौ gaṇapūjyau
गणपूज्याः gaṇapūjyāḥ
Vocative गणपूज्य gaṇapūjya
गणपूज्यौ gaṇapūjyau
गणपूज्याः gaṇapūjyāḥ
Accusative गणपूज्यम् gaṇapūjyam
गणपूज्यौ gaṇapūjyau
गणपूज्यान् gaṇapūjyān
Instrumental गणपूज्येन gaṇapūjyena
गणपूज्याभ्याम् gaṇapūjyābhyām
गणपूज्यैः gaṇapūjyaiḥ
Dative गणपूज्याय gaṇapūjyāya
गणपूज्याभ्याम् gaṇapūjyābhyām
गणपूज्येभ्यः gaṇapūjyebhyaḥ
Ablative गणपूज्यात् gaṇapūjyāt
गणपूज्याभ्याम् gaṇapūjyābhyām
गणपूज्येभ्यः gaṇapūjyebhyaḥ
Genitive गणपूज्यस्य gaṇapūjyasya
गणपूज्ययोः gaṇapūjyayoḥ
गणपूज्यानाम् gaṇapūjyānām
Locative गणपूज्ये gaṇapūjye
गणपूज्ययोः gaṇapūjyayoḥ
गणपूज्येषु gaṇapūjyeṣu