| Singular | Dual | Plural |
Nominative |
गणयज्ञः
gaṇayajñaḥ
|
गणयज्ञौ
gaṇayajñau
|
गणयज्ञाः
gaṇayajñāḥ
|
Vocative |
गणयज्ञ
gaṇayajña
|
गणयज्ञौ
gaṇayajñau
|
गणयज्ञाः
gaṇayajñāḥ
|
Accusative |
गणयज्ञम्
gaṇayajñam
|
गणयज्ञौ
gaṇayajñau
|
गणयज्ञान्
gaṇayajñān
|
Instrumental |
गणयज्ञेन
gaṇayajñena
|
गणयज्ञाभ्याम्
gaṇayajñābhyām
|
गणयज्ञैः
gaṇayajñaiḥ
|
Dative |
गणयज्ञाय
gaṇayajñāya
|
गणयज्ञाभ्याम्
gaṇayajñābhyām
|
गणयज्ञेभ्यः
gaṇayajñebhyaḥ
|
Ablative |
गणयज्ञात्
gaṇayajñāt
|
गणयज्ञाभ्याम्
gaṇayajñābhyām
|
गणयज्ञेभ्यः
gaṇayajñebhyaḥ
|
Genitive |
गणयज्ञस्य
gaṇayajñasya
|
गणयज्ञयोः
gaṇayajñayoḥ
|
गणयज्ञानाम्
gaṇayajñānām
|
Locative |
गणयज्ञे
gaṇayajñe
|
गणयज्ञयोः
gaṇayajñayoḥ
|
गणयज्ञेषु
gaṇayajñeṣu
|