Sanskrit tools

Sanskrit declension


Declension of गणयज्ञ gaṇayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणयज्ञः gaṇayajñaḥ
गणयज्ञौ gaṇayajñau
गणयज्ञाः gaṇayajñāḥ
Vocative गणयज्ञ gaṇayajña
गणयज्ञौ gaṇayajñau
गणयज्ञाः gaṇayajñāḥ
Accusative गणयज्ञम् gaṇayajñam
गणयज्ञौ gaṇayajñau
गणयज्ञान् gaṇayajñān
Instrumental गणयज्ञेन gaṇayajñena
गणयज्ञाभ्याम् gaṇayajñābhyām
गणयज्ञैः gaṇayajñaiḥ
Dative गणयज्ञाय gaṇayajñāya
गणयज्ञाभ्याम् gaṇayajñābhyām
गणयज्ञेभ्यः gaṇayajñebhyaḥ
Ablative गणयज्ञात् gaṇayajñāt
गणयज्ञाभ्याम् gaṇayajñābhyām
गणयज्ञेभ्यः gaṇayajñebhyaḥ
Genitive गणयज्ञस्य gaṇayajñasya
गणयज्ञयोः gaṇayajñayoḥ
गणयज्ञानाम् gaṇayajñānām
Locative गणयज्ञे gaṇayajñe
गणयज्ञयोः gaṇayajñayoḥ
गणयज्ञेषु gaṇayajñeṣu