| Singular | Dual | Plural |
Nominative |
गणरत्नकारः
gaṇaratnakāraḥ
|
गणरत्नकारौ
gaṇaratnakārau
|
गणरत्नकाराः
gaṇaratnakārāḥ
|
Vocative |
गणरत्नकार
gaṇaratnakāra
|
गणरत्नकारौ
gaṇaratnakārau
|
गणरत्नकाराः
gaṇaratnakārāḥ
|
Accusative |
गणरत्नकारम्
gaṇaratnakāram
|
गणरत्नकारौ
gaṇaratnakārau
|
गणरत्नकारान्
gaṇaratnakārān
|
Instrumental |
गणरत्नकारेण
gaṇaratnakāreṇa
|
गणरत्नकाराभ्याम्
gaṇaratnakārābhyām
|
गणरत्नकारैः
gaṇaratnakāraiḥ
|
Dative |
गणरत्नकाराय
gaṇaratnakārāya
|
गणरत्नकाराभ्याम्
gaṇaratnakārābhyām
|
गणरत्नकारेभ्यः
gaṇaratnakārebhyaḥ
|
Ablative |
गणरत्नकारात्
gaṇaratnakārāt
|
गणरत्नकाराभ्याम्
gaṇaratnakārābhyām
|
गणरत्नकारेभ्यः
gaṇaratnakārebhyaḥ
|
Genitive |
गणरत्नकारस्य
gaṇaratnakārasya
|
गणरत्नकारयोः
gaṇaratnakārayoḥ
|
गणरत्नकाराणाम्
gaṇaratnakārāṇām
|
Locative |
गणरत्नकारे
gaṇaratnakāre
|
गणरत्नकारयोः
gaṇaratnakārayoḥ
|
गणरत्नकारेषु
gaṇaratnakāreṣu
|