Sanskrit tools

Sanskrit declension


Declension of गणरत्नकार gaṇaratnakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणरत्नकारः gaṇaratnakāraḥ
गणरत्नकारौ gaṇaratnakārau
गणरत्नकाराः gaṇaratnakārāḥ
Vocative गणरत्नकार gaṇaratnakāra
गणरत्नकारौ gaṇaratnakārau
गणरत्नकाराः gaṇaratnakārāḥ
Accusative गणरत्नकारम् gaṇaratnakāram
गणरत्नकारौ gaṇaratnakārau
गणरत्नकारान् gaṇaratnakārān
Instrumental गणरत्नकारेण gaṇaratnakāreṇa
गणरत्नकाराभ्याम् gaṇaratnakārābhyām
गणरत्नकारैः gaṇaratnakāraiḥ
Dative गणरत्नकाराय gaṇaratnakārāya
गणरत्नकाराभ्याम् gaṇaratnakārābhyām
गणरत्नकारेभ्यः gaṇaratnakārebhyaḥ
Ablative गणरत्नकारात् gaṇaratnakārāt
गणरत्नकाराभ्याम् gaṇaratnakārābhyām
गणरत्नकारेभ्यः gaṇaratnakārebhyaḥ
Genitive गणरत्नकारस्य gaṇaratnakārasya
गणरत्नकारयोः gaṇaratnakārayoḥ
गणरत्नकाराणाम् gaṇaratnakārāṇām
Locative गणरत्नकारे gaṇaratnakāre
गणरत्नकारयोः gaṇaratnakārayoḥ
गणरत्नकारेषु gaṇaratnakāreṣu