| Singular | Dual | Plural |
Nominative |
गणरत्नमहोदधिः
gaṇaratnamahodadhiḥ
|
गणरत्नमहोदधी
gaṇaratnamahodadhī
|
गणरत्नमहोदधयः
gaṇaratnamahodadhayaḥ
|
Vocative |
गणरत्नमहोदधे
gaṇaratnamahodadhe
|
गणरत्नमहोदधी
gaṇaratnamahodadhī
|
गणरत्नमहोदधयः
gaṇaratnamahodadhayaḥ
|
Accusative |
गणरत्नमहोदधिम्
gaṇaratnamahodadhim
|
गणरत्नमहोदधी
gaṇaratnamahodadhī
|
गणरत्नमहोदधीन्
gaṇaratnamahodadhīn
|
Instrumental |
गणरत्नमहोदधिना
gaṇaratnamahodadhinā
|
गणरत्नमहोदधिभ्याम्
gaṇaratnamahodadhibhyām
|
गणरत्नमहोदधिभिः
gaṇaratnamahodadhibhiḥ
|
Dative |
गणरत्नमहोदधये
gaṇaratnamahodadhaye
|
गणरत्नमहोदधिभ्याम्
gaṇaratnamahodadhibhyām
|
गणरत्नमहोदधिभ्यः
gaṇaratnamahodadhibhyaḥ
|
Ablative |
गणरत्नमहोदधेः
gaṇaratnamahodadheḥ
|
गणरत्नमहोदधिभ्याम्
gaṇaratnamahodadhibhyām
|
गणरत्नमहोदधिभ्यः
gaṇaratnamahodadhibhyaḥ
|
Genitive |
गणरत्नमहोदधेः
gaṇaratnamahodadheḥ
|
गणरत्नमहोदध्योः
gaṇaratnamahodadhyoḥ
|
गणरत्नमहोदधीनाम्
gaṇaratnamahodadhīnām
|
Locative |
गणरत्नमहोदधौ
gaṇaratnamahodadhau
|
गणरत्नमहोदध्योः
gaṇaratnamahodadhyoḥ
|
गणरत्नमहोदधिषु
gaṇaratnamahodadhiṣu
|