Sanskrit tools

Sanskrit declension


Declension of गणरत्नमहोदधि gaṇaratnamahodadhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणरत्नमहोदधिः gaṇaratnamahodadhiḥ
गणरत्नमहोदधी gaṇaratnamahodadhī
गणरत्नमहोदधयः gaṇaratnamahodadhayaḥ
Vocative गणरत्नमहोदधे gaṇaratnamahodadhe
गणरत्नमहोदधी gaṇaratnamahodadhī
गणरत्नमहोदधयः gaṇaratnamahodadhayaḥ
Accusative गणरत्नमहोदधिम् gaṇaratnamahodadhim
गणरत्नमहोदधी gaṇaratnamahodadhī
गणरत्नमहोदधीन् gaṇaratnamahodadhīn
Instrumental गणरत्नमहोदधिना gaṇaratnamahodadhinā
गणरत्नमहोदधिभ्याम् gaṇaratnamahodadhibhyām
गणरत्नमहोदधिभिः gaṇaratnamahodadhibhiḥ
Dative गणरत्नमहोदधये gaṇaratnamahodadhaye
गणरत्नमहोदधिभ्याम् gaṇaratnamahodadhibhyām
गणरत्नमहोदधिभ्यः gaṇaratnamahodadhibhyaḥ
Ablative गणरत्नमहोदधेः gaṇaratnamahodadheḥ
गणरत्नमहोदधिभ्याम् gaṇaratnamahodadhibhyām
गणरत्नमहोदधिभ्यः gaṇaratnamahodadhibhyaḥ
Genitive गणरत्नमहोदधेः gaṇaratnamahodadheḥ
गणरत्नमहोदध्योः gaṇaratnamahodadhyoḥ
गणरत्नमहोदधीनाम् gaṇaratnamahodadhīnām
Locative गणरत्नमहोदधौ gaṇaratnamahodadhau
गणरत्नमहोदध्योः gaṇaratnamahodadhyoḥ
गणरत्नमहोदधिषु gaṇaratnamahodadhiṣu