Sanskrit tools

Sanskrit declension


Declension of गणरात्र gaṇarātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणरात्रः gaṇarātraḥ
गणरात्रौ gaṇarātrau
गणरात्राः gaṇarātrāḥ
Vocative गणरात्र gaṇarātra
गणरात्रौ gaṇarātrau
गणरात्राः gaṇarātrāḥ
Accusative गणरात्रम् gaṇarātram
गणरात्रौ gaṇarātrau
गणरात्रान् gaṇarātrān
Instrumental गणरात्रेण gaṇarātreṇa
गणरात्राभ्याम् gaṇarātrābhyām
गणरात्रैः gaṇarātraiḥ
Dative गणरात्राय gaṇarātrāya
गणरात्राभ्याम् gaṇarātrābhyām
गणरात्रेभ्यः gaṇarātrebhyaḥ
Ablative गणरात्रात् gaṇarātrāt
गणरात्राभ्याम् gaṇarātrābhyām
गणरात्रेभ्यः gaṇarātrebhyaḥ
Genitive गणरात्रस्य gaṇarātrasya
गणरात्रयोः gaṇarātrayoḥ
गणरात्राणाम् gaṇarātrāṇām
Locative गणरात्रे gaṇarātre
गणरात्रयोः gaṇarātrayoḥ
गणरात्रेषु gaṇarātreṣu