Sanskrit tools

Sanskrit declension


Declension of गणवत् gaṇavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गणवान् gaṇavān
गणवन्तौ gaṇavantau
गणवन्तः gaṇavantaḥ
Vocative गणवन् gaṇavan
गणवन्तौ gaṇavantau
गणवन्तः gaṇavantaḥ
Accusative गणवन्तम् gaṇavantam
गणवन्तौ gaṇavantau
गणवतः gaṇavataḥ
Instrumental गणवता gaṇavatā
गणवद्भ्याम् gaṇavadbhyām
गणवद्भिः gaṇavadbhiḥ
Dative गणवते gaṇavate
गणवद्भ्याम् gaṇavadbhyām
गणवद्भ्यः gaṇavadbhyaḥ
Ablative गणवतः gaṇavataḥ
गणवद्भ्याम् gaṇavadbhyām
गणवद्भ्यः gaṇavadbhyaḥ
Genitive गणवतः gaṇavataḥ
गणवतोः gaṇavatoḥ
गणवताम् gaṇavatām
Locative गणवति gaṇavati
गणवतोः gaṇavatoḥ
गणवत्सु gaṇavatsu