Singular | Dual | Plural | |
Nominative |
गणवान्
gaṇavān |
गणवन्तौ
gaṇavantau |
गणवन्तः
gaṇavantaḥ |
Vocative |
गणवन्
gaṇavan |
गणवन्तौ
gaṇavantau |
गणवन्तः
gaṇavantaḥ |
Accusative |
गणवन्तम्
gaṇavantam |
गणवन्तौ
gaṇavantau |
गणवतः
gaṇavataḥ |
Instrumental |
गणवता
gaṇavatā |
गणवद्भ्याम्
gaṇavadbhyām |
गणवद्भिः
gaṇavadbhiḥ |
Dative |
गणवते
gaṇavate |
गणवद्भ्याम्
gaṇavadbhyām |
गणवद्भ्यः
gaṇavadbhyaḥ |
Ablative |
गणवतः
gaṇavataḥ |
गणवद्भ्याम्
gaṇavadbhyām |
गणवद्भ्यः
gaṇavadbhyaḥ |
Genitive |
गणवतः
gaṇavataḥ |
गणवतोः
gaṇavatoḥ |
गणवताम्
gaṇavatām |
Locative |
गणवति
gaṇavati |
गणवतोः
gaṇavatoḥ |
गणवत्सु
gaṇavatsu |