Sanskrit tools

Sanskrit declension


Declension of गणवृत्त gaṇavṛtta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणवृत्तम् gaṇavṛttam
गणवृत्ते gaṇavṛtte
गणवृत्तानि gaṇavṛttāni
Vocative गणवृत्त gaṇavṛtta
गणवृत्ते gaṇavṛtte
गणवृत्तानि gaṇavṛttāni
Accusative गणवृत्तम् gaṇavṛttam
गणवृत्ते gaṇavṛtte
गणवृत्तानि gaṇavṛttāni
Instrumental गणवृत्तेन gaṇavṛttena
गणवृत्ताभ्याम् gaṇavṛttābhyām
गणवृत्तैः gaṇavṛttaiḥ
Dative गणवृत्ताय gaṇavṛttāya
गणवृत्ताभ्याम् gaṇavṛttābhyām
गणवृत्तेभ्यः gaṇavṛttebhyaḥ
Ablative गणवृत्तात् gaṇavṛttāt
गणवृत्ताभ्याम् gaṇavṛttābhyām
गणवृत्तेभ्यः gaṇavṛttebhyaḥ
Genitive गणवृत्तस्य gaṇavṛttasya
गणवृत्तयोः gaṇavṛttayoḥ
गणवृत्तानाम् gaṇavṛttānām
Locative गणवृत्ते gaṇavṛtte
गणवृत्तयोः gaṇavṛttayoḥ
गणवृत्तेषु gaṇavṛtteṣu