Sanskrit tools

Sanskrit declension


Declension of गणव्याख्यान gaṇavyākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणव्याख्यानम् gaṇavyākhyānam
गणव्याख्याने gaṇavyākhyāne
गणव्याख्यानानि gaṇavyākhyānāni
Vocative गणव्याख्यान gaṇavyākhyāna
गणव्याख्याने gaṇavyākhyāne
गणव्याख्यानानि gaṇavyākhyānāni
Accusative गणव्याख्यानम् gaṇavyākhyānam
गणव्याख्याने gaṇavyākhyāne
गणव्याख्यानानि gaṇavyākhyānāni
Instrumental गणव्याख्यानेन gaṇavyākhyānena
गणव्याख्यानाभ्याम् gaṇavyākhyānābhyām
गणव्याख्यानैः gaṇavyākhyānaiḥ
Dative गणव्याख्यानाय gaṇavyākhyānāya
गणव्याख्यानाभ्याम् gaṇavyākhyānābhyām
गणव्याख्यानेभ्यः gaṇavyākhyānebhyaḥ
Ablative गणव्याख्यानात् gaṇavyākhyānāt
गणव्याख्यानाभ्याम् gaṇavyākhyānābhyām
गणव्याख्यानेभ्यः gaṇavyākhyānebhyaḥ
Genitive गणव्याख्यानस्य gaṇavyākhyānasya
गणव्याख्यानयोः gaṇavyākhyānayoḥ
गणव्याख्यानानाम् gaṇavyākhyānānām
Locative गणव्याख्याने gaṇavyākhyāne
गणव्याख्यानयोः gaṇavyākhyānayoḥ
गणव्याख्यानेषु gaṇavyākhyāneṣu