| Singular | Dual | Plural |
Nominative |
गणव्याख्यानम्
gaṇavyākhyānam
|
गणव्याख्याने
gaṇavyākhyāne
|
गणव्याख्यानानि
gaṇavyākhyānāni
|
Vocative |
गणव्याख्यान
gaṇavyākhyāna
|
गणव्याख्याने
gaṇavyākhyāne
|
गणव्याख्यानानि
gaṇavyākhyānāni
|
Accusative |
गणव्याख्यानम्
gaṇavyākhyānam
|
गणव्याख्याने
gaṇavyākhyāne
|
गणव्याख्यानानि
gaṇavyākhyānāni
|
Instrumental |
गणव्याख्यानेन
gaṇavyākhyānena
|
गणव्याख्यानाभ्याम्
gaṇavyākhyānābhyām
|
गणव्याख्यानैः
gaṇavyākhyānaiḥ
|
Dative |
गणव्याख्यानाय
gaṇavyākhyānāya
|
गणव्याख्यानाभ्याम्
gaṇavyākhyānābhyām
|
गणव्याख्यानेभ्यः
gaṇavyākhyānebhyaḥ
|
Ablative |
गणव्याख्यानात्
gaṇavyākhyānāt
|
गणव्याख्यानाभ्याम्
gaṇavyākhyānābhyām
|
गणव्याख्यानेभ्यः
gaṇavyākhyānebhyaḥ
|
Genitive |
गणव्याख्यानस्य
gaṇavyākhyānasya
|
गणव्याख्यानयोः
gaṇavyākhyānayoḥ
|
गणव्याख्यानानाम्
gaṇavyākhyānānām
|
Locative |
गणव्याख्याने
gaṇavyākhyāne
|
गणव्याख्यानयोः
gaṇavyākhyānayoḥ
|
गणव्याख्यानेषु
gaṇavyākhyāneṣu
|