Sanskrit tools

Sanskrit declension


Declension of गणव्यूह gaṇavyūha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणव्यूहः gaṇavyūhaḥ
गणव्यूहौ gaṇavyūhau
गणव्यूहाः gaṇavyūhāḥ
Vocative गणव्यूह gaṇavyūha
गणव्यूहौ gaṇavyūhau
गणव्यूहाः gaṇavyūhāḥ
Accusative गणव्यूहम् gaṇavyūham
गणव्यूहौ gaṇavyūhau
गणव्यूहान् gaṇavyūhān
Instrumental गणव्यूहेन gaṇavyūhena
गणव्यूहाभ्याम् gaṇavyūhābhyām
गणव्यूहैः gaṇavyūhaiḥ
Dative गणव्यूहाय gaṇavyūhāya
गणव्यूहाभ्याम् gaṇavyūhābhyām
गणव्यूहेभ्यः gaṇavyūhebhyaḥ
Ablative गणव्यूहात् gaṇavyūhāt
गणव्यूहाभ्याम् gaṇavyūhābhyām
गणव्यूहेभ्यः gaṇavyūhebhyaḥ
Genitive गणव्यूहस्य gaṇavyūhasya
गणव्यूहयोः gaṇavyūhayoḥ
गणव्यूहानाम् gaṇavyūhānām
Locative गणव्यूहे gaṇavyūhe
गणव्यूहयोः gaṇavyūhayoḥ
गणव्यूहेषु gaṇavyūheṣu