Sanskrit tools

Sanskrit declension


Declension of गणहास gaṇahāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणहासः gaṇahāsaḥ
गणहासौ gaṇahāsau
गणहासाः gaṇahāsāḥ
Vocative गणहास gaṇahāsa
गणहासौ gaṇahāsau
गणहासाः gaṇahāsāḥ
Accusative गणहासम् gaṇahāsam
गणहासौ gaṇahāsau
गणहासान् gaṇahāsān
Instrumental गणहासेन gaṇahāsena
गणहासाभ्याम् gaṇahāsābhyām
गणहासैः gaṇahāsaiḥ
Dative गणहासाय gaṇahāsāya
गणहासाभ्याम् gaṇahāsābhyām
गणहासेभ्यः gaṇahāsebhyaḥ
Ablative गणहासात् gaṇahāsāt
गणहासाभ्याम् gaṇahāsābhyām
गणहासेभ्यः gaṇahāsebhyaḥ
Genitive गणहासस्य gaṇahāsasya
गणहासयोः gaṇahāsayoḥ
गणहासानाम् gaṇahāsānām
Locative गणहासे gaṇahāse
गणहासयोः gaṇahāsayoḥ
गणहासेषु gaṇahāseṣu