Singular | Dual | Plural | |
Nominative |
गणहासः
gaṇahāsaḥ |
गणहासौ
gaṇahāsau |
गणहासाः
gaṇahāsāḥ |
Vocative |
गणहास
gaṇahāsa |
गणहासौ
gaṇahāsau |
गणहासाः
gaṇahāsāḥ |
Accusative |
गणहासम्
gaṇahāsam |
गणहासौ
gaṇahāsau |
गणहासान्
gaṇahāsān |
Instrumental |
गणहासेन
gaṇahāsena |
गणहासाभ्याम्
gaṇahāsābhyām |
गणहासैः
gaṇahāsaiḥ |
Dative |
गणहासाय
gaṇahāsāya |
गणहासाभ्याम्
gaṇahāsābhyām |
गणहासेभ्यः
gaṇahāsebhyaḥ |
Ablative |
गणहासात्
gaṇahāsāt |
गणहासाभ्याम्
gaṇahāsābhyām |
गणहासेभ्यः
gaṇahāsebhyaḥ |
Genitive |
गणहासस्य
gaṇahāsasya |
गणहासयोः
gaṇahāsayoḥ |
गणहासानाम्
gaṇahāsānām |
Locative |
गणहासे
gaṇahāse |
गणहासयोः
gaṇahāsayoḥ |
गणहासेषु
gaṇahāseṣu |