Sanskrit tools

Sanskrit declension


Declension of गणहासक gaṇahāsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणहासकः gaṇahāsakaḥ
गणहासकौ gaṇahāsakau
गणहासकाः gaṇahāsakāḥ
Vocative गणहासक gaṇahāsaka
गणहासकौ gaṇahāsakau
गणहासकाः gaṇahāsakāḥ
Accusative गणहासकम् gaṇahāsakam
गणहासकौ gaṇahāsakau
गणहासकान् gaṇahāsakān
Instrumental गणहासकेन gaṇahāsakena
गणहासकाभ्याम् gaṇahāsakābhyām
गणहासकैः gaṇahāsakaiḥ
Dative गणहासकाय gaṇahāsakāya
गणहासकाभ्याम् gaṇahāsakābhyām
गणहासकेभ्यः gaṇahāsakebhyaḥ
Ablative गणहासकात् gaṇahāsakāt
गणहासकाभ्याम् gaṇahāsakābhyām
गणहासकेभ्यः gaṇahāsakebhyaḥ
Genitive गणहासकस्य gaṇahāsakasya
गणहासकयोः gaṇahāsakayoḥ
गणहासकानाम् gaṇahāsakānām
Locative गणहासके gaṇahāsake
गणहासकयोः gaṇahāsakayoḥ
गणहासकेषु gaṇahāsakeṣu