| Singular | Dual | Plural |
Nominative |
गणहासकः
gaṇahāsakaḥ
|
गणहासकौ
gaṇahāsakau
|
गणहासकाः
gaṇahāsakāḥ
|
Vocative |
गणहासक
gaṇahāsaka
|
गणहासकौ
gaṇahāsakau
|
गणहासकाः
gaṇahāsakāḥ
|
Accusative |
गणहासकम्
gaṇahāsakam
|
गणहासकौ
gaṇahāsakau
|
गणहासकान्
gaṇahāsakān
|
Instrumental |
गणहासकेन
gaṇahāsakena
|
गणहासकाभ्याम्
gaṇahāsakābhyām
|
गणहासकैः
gaṇahāsakaiḥ
|
Dative |
गणहासकाय
gaṇahāsakāya
|
गणहासकाभ्याम्
gaṇahāsakābhyām
|
गणहासकेभ्यः
gaṇahāsakebhyaḥ
|
Ablative |
गणहासकात्
gaṇahāsakāt
|
गणहासकाभ्याम्
gaṇahāsakābhyām
|
गणहासकेभ्यः
gaṇahāsakebhyaḥ
|
Genitive |
गणहासकस्य
gaṇahāsakasya
|
गणहासकयोः
gaṇahāsakayoḥ
|
गणहासकानाम्
gaṇahāsakānām
|
Locative |
गणहासके
gaṇahāsake
|
गणहासकयोः
gaṇahāsakayoḥ
|
गणहासकेषु
gaṇahāsakeṣu
|