Sanskrit tools

Sanskrit declension


Declension of गणहोम gaṇahoma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणहोमः gaṇahomaḥ
गणहोमौ gaṇahomau
गणहोमाः gaṇahomāḥ
Vocative गणहोम gaṇahoma
गणहोमौ gaṇahomau
गणहोमाः gaṇahomāḥ
Accusative गणहोमम् gaṇahomam
गणहोमौ gaṇahomau
गणहोमान् gaṇahomān
Instrumental गणहोमेन gaṇahomena
गणहोमाभ्याम् gaṇahomābhyām
गणहोमैः gaṇahomaiḥ
Dative गणहोमाय gaṇahomāya
गणहोमाभ्याम् gaṇahomābhyām
गणहोमेभ्यः gaṇahomebhyaḥ
Ablative गणहोमात् gaṇahomāt
गणहोमाभ्याम् gaṇahomābhyām
गणहोमेभ्यः gaṇahomebhyaḥ
Genitive गणहोमस्य gaṇahomasya
गणहोमयोः gaṇahomayoḥ
गणहोमानाम् gaṇahomānām
Locative गणहोमे gaṇahome
गणहोमयोः gaṇahomayoḥ
गणहोमेषु gaṇahomeṣu