Sanskrit tools

Sanskrit declension


Declension of गणाचल gaṇācala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाचलः gaṇācalaḥ
गणाचलौ gaṇācalau
गणाचलाः gaṇācalāḥ
Vocative गणाचल gaṇācala
गणाचलौ gaṇācalau
गणाचलाः gaṇācalāḥ
Accusative गणाचलम् gaṇācalam
गणाचलौ gaṇācalau
गणाचलान् gaṇācalān
Instrumental गणाचलेन gaṇācalena
गणाचलाभ्याम् gaṇācalābhyām
गणाचलैः gaṇācalaiḥ
Dative गणाचलाय gaṇācalāya
गणाचलाभ्याम् gaṇācalābhyām
गणाचलेभ्यः gaṇācalebhyaḥ
Ablative गणाचलात् gaṇācalāt
गणाचलाभ्याम् gaṇācalābhyām
गणाचलेभ्यः gaṇācalebhyaḥ
Genitive गणाचलस्य gaṇācalasya
गणाचलयोः gaṇācalayoḥ
गणाचलानाम् gaṇācalānām
Locative गणाचले gaṇācale
गणाचलयोः gaṇācalayoḥ
गणाचलेषु gaṇācaleṣu