Sanskrit tools

Sanskrit declension


Declension of गणाचार्य gaṇācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाचार्यः gaṇācāryaḥ
गणाचार्यौ gaṇācāryau
गणाचार्याः gaṇācāryāḥ
Vocative गणाचार्य gaṇācārya
गणाचार्यौ gaṇācāryau
गणाचार्याः gaṇācāryāḥ
Accusative गणाचार्यम् gaṇācāryam
गणाचार्यौ gaṇācāryau
गणाचार्यान् gaṇācāryān
Instrumental गणाचार्येण gaṇācāryeṇa
गणाचार्याभ्याम् gaṇācāryābhyām
गणाचार्यैः gaṇācāryaiḥ
Dative गणाचार्याय gaṇācāryāya
गणाचार्याभ्याम् gaṇācāryābhyām
गणाचार्येभ्यः gaṇācāryebhyaḥ
Ablative गणाचार्यात् gaṇācāryāt
गणाचार्याभ्याम् gaṇācāryābhyām
गणाचार्येभ्यः gaṇācāryebhyaḥ
Genitive गणाचार्यस्य gaṇācāryasya
गणाचार्ययोः gaṇācāryayoḥ
गणाचार्याणाम् gaṇācāryāṇām
Locative गणाचार्ये gaṇācārye
गणाचार्ययोः gaṇācāryayoḥ
गणाचार्येषु gaṇācāryeṣu