Sanskrit tools

Sanskrit declension


Declension of गणाधिपति gaṇādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाधिपतिः gaṇādhipatiḥ
गणाधिपती gaṇādhipatī
गणाधिपतयः gaṇādhipatayaḥ
Vocative गणाधिपते gaṇādhipate
गणाधिपती gaṇādhipatī
गणाधिपतयः gaṇādhipatayaḥ
Accusative गणाधिपतिम् gaṇādhipatim
गणाधिपती gaṇādhipatī
गणाधिपतीन् gaṇādhipatīn
Instrumental गणाधिपतिना gaṇādhipatinā
गणाधिपतिभ्याम् gaṇādhipatibhyām
गणाधिपतिभिः gaṇādhipatibhiḥ
Dative गणाधिपतये gaṇādhipataye
गणाधिपतिभ्याम् gaṇādhipatibhyām
गणाधिपतिभ्यः gaṇādhipatibhyaḥ
Ablative गणाधिपतेः gaṇādhipateḥ
गणाधिपतिभ्याम् gaṇādhipatibhyām
गणाधिपतिभ्यः gaṇādhipatibhyaḥ
Genitive गणाधिपतेः gaṇādhipateḥ
गणाधिपत्योः gaṇādhipatyoḥ
गणाधिपतीनाम् gaṇādhipatīnām
Locative गणाधिपतौ gaṇādhipatau
गणाधिपत्योः gaṇādhipatyoḥ
गणाधिपतिषु gaṇādhipatiṣu