| Singular | Dual | Plural |
Nominative |
गणाधिपतिः
gaṇādhipatiḥ
|
गणाधिपती
gaṇādhipatī
|
गणाधिपतयः
gaṇādhipatayaḥ
|
Vocative |
गणाधिपते
gaṇādhipate
|
गणाधिपती
gaṇādhipatī
|
गणाधिपतयः
gaṇādhipatayaḥ
|
Accusative |
गणाधिपतिम्
gaṇādhipatim
|
गणाधिपती
gaṇādhipatī
|
गणाधिपतीन्
gaṇādhipatīn
|
Instrumental |
गणाधिपतिना
gaṇādhipatinā
|
गणाधिपतिभ्याम्
gaṇādhipatibhyām
|
गणाधिपतिभिः
gaṇādhipatibhiḥ
|
Dative |
गणाधिपतये
gaṇādhipataye
|
गणाधिपतिभ्याम्
gaṇādhipatibhyām
|
गणाधिपतिभ्यः
gaṇādhipatibhyaḥ
|
Ablative |
गणाधिपतेः
gaṇādhipateḥ
|
गणाधिपतिभ्याम्
gaṇādhipatibhyām
|
गणाधिपतिभ्यः
gaṇādhipatibhyaḥ
|
Genitive |
गणाधिपतेः
gaṇādhipateḥ
|
गणाधिपत्योः
gaṇādhipatyoḥ
|
गणाधिपतीनाम्
gaṇādhipatīnām
|
Locative |
गणाधिपतौ
gaṇādhipatau
|
गणाधिपत्योः
gaṇādhipatyoḥ
|
गणाधिपतिषु
gaṇādhipatiṣu
|