| Singular | Dual | Plural |
Nominative |
गणाधिपत्यम्
gaṇādhipatyam
|
गणाधिपत्ये
gaṇādhipatye
|
गणाधिपत्यानि
gaṇādhipatyāni
|
Vocative |
गणाधिपत्य
gaṇādhipatya
|
गणाधिपत्ये
gaṇādhipatye
|
गणाधिपत्यानि
gaṇādhipatyāni
|
Accusative |
गणाधिपत्यम्
gaṇādhipatyam
|
गणाधिपत्ये
gaṇādhipatye
|
गणाधिपत्यानि
gaṇādhipatyāni
|
Instrumental |
गणाधिपत्येन
gaṇādhipatyena
|
गणाधिपत्याभ्याम्
gaṇādhipatyābhyām
|
गणाधिपत्यैः
gaṇādhipatyaiḥ
|
Dative |
गणाधिपत्याय
gaṇādhipatyāya
|
गणाधिपत्याभ्याम्
gaṇādhipatyābhyām
|
गणाधिपत्येभ्यः
gaṇādhipatyebhyaḥ
|
Ablative |
गणाधिपत्यात्
gaṇādhipatyāt
|
गणाधिपत्याभ्याम्
gaṇādhipatyābhyām
|
गणाधिपत्येभ्यः
gaṇādhipatyebhyaḥ
|
Genitive |
गणाधिपत्यस्य
gaṇādhipatyasya
|
गणाधिपत्ययोः
gaṇādhipatyayoḥ
|
गणाधिपत्यानाम्
gaṇādhipatyānām
|
Locative |
गणाधिपत्ये
gaṇādhipatye
|
गणाधिपत्ययोः
gaṇādhipatyayoḥ
|
गणाधिपत्येषु
gaṇādhipatyeṣu
|