Sanskrit tools

Sanskrit declension


Declension of गणाधिपत्य gaṇādhipatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाधिपत्यम् gaṇādhipatyam
गणाधिपत्ये gaṇādhipatye
गणाधिपत्यानि gaṇādhipatyāni
Vocative गणाधिपत्य gaṇādhipatya
गणाधिपत्ये gaṇādhipatye
गणाधिपत्यानि gaṇādhipatyāni
Accusative गणाधिपत्यम् gaṇādhipatyam
गणाधिपत्ये gaṇādhipatye
गणाधिपत्यानि gaṇādhipatyāni
Instrumental गणाधिपत्येन gaṇādhipatyena
गणाधिपत्याभ्याम् gaṇādhipatyābhyām
गणाधिपत्यैः gaṇādhipatyaiḥ
Dative गणाधिपत्याय gaṇādhipatyāya
गणाधिपत्याभ्याम् gaṇādhipatyābhyām
गणाधिपत्येभ्यः gaṇādhipatyebhyaḥ
Ablative गणाधिपत्यात् gaṇādhipatyāt
गणाधिपत्याभ्याम् gaṇādhipatyābhyām
गणाधिपत्येभ्यः gaṇādhipatyebhyaḥ
Genitive गणाधिपत्यस्य gaṇādhipatyasya
गणाधिपत्ययोः gaṇādhipatyayoḥ
गणाधिपत्यानाम् gaṇādhipatyānām
Locative गणाधिपत्ये gaṇādhipatye
गणाधिपत्ययोः gaṇādhipatyayoḥ
गणाधिपत्येषु gaṇādhipatyeṣu