Sanskrit tools

Sanskrit declension


Declension of गणाधीश gaṇādhīśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाधीशः gaṇādhīśaḥ
गणाधीशौ gaṇādhīśau
गणाधीशाः gaṇādhīśāḥ
Vocative गणाधीश gaṇādhīśa
गणाधीशौ gaṇādhīśau
गणाधीशाः gaṇādhīśāḥ
Accusative गणाधीशम् gaṇādhīśam
गणाधीशौ gaṇādhīśau
गणाधीशान् gaṇādhīśān
Instrumental गणाधीशेन gaṇādhīśena
गणाधीशाभ्याम् gaṇādhīśābhyām
गणाधीशैः gaṇādhīśaiḥ
Dative गणाधीशाय gaṇādhīśāya
गणाधीशाभ्याम् gaṇādhīśābhyām
गणाधीशेभ्यः gaṇādhīśebhyaḥ
Ablative गणाधीशात् gaṇādhīśāt
गणाधीशाभ्याम् gaṇādhīśābhyām
गणाधीशेभ्यः gaṇādhīśebhyaḥ
Genitive गणाधीशस्य gaṇādhīśasya
गणाधीशयोः gaṇādhīśayoḥ
गणाधीशानाम् gaṇādhīśānām
Locative गणाधीशे gaṇādhīśe
गणाधीशयोः gaṇādhīśayoḥ
गणाधीशेषु gaṇādhīśeṣu