| Singular | Dual | Plural |
Nominative |
गणाधीशः
gaṇādhīśaḥ
|
गणाधीशौ
gaṇādhīśau
|
गणाधीशाः
gaṇādhīśāḥ
|
Vocative |
गणाधीश
gaṇādhīśa
|
गणाधीशौ
gaṇādhīśau
|
गणाधीशाः
gaṇādhīśāḥ
|
Accusative |
गणाधीशम्
gaṇādhīśam
|
गणाधीशौ
gaṇādhīśau
|
गणाधीशान्
gaṇādhīśān
|
Instrumental |
गणाधीशेन
gaṇādhīśena
|
गणाधीशाभ्याम्
gaṇādhīśābhyām
|
गणाधीशैः
gaṇādhīśaiḥ
|
Dative |
गणाधीशाय
gaṇādhīśāya
|
गणाधीशाभ्याम्
gaṇādhīśābhyām
|
गणाधीशेभ्यः
gaṇādhīśebhyaḥ
|
Ablative |
गणाधीशात्
gaṇādhīśāt
|
गणाधीशाभ्याम्
gaṇādhīśābhyām
|
गणाधीशेभ्यः
gaṇādhīśebhyaḥ
|
Genitive |
गणाधीशस्य
gaṇādhīśasya
|
गणाधीशयोः
gaṇādhīśayoḥ
|
गणाधीशानाम्
gaṇādhīśānām
|
Locative |
गणाधीशे
gaṇādhīśe
|
गणाधीशयोः
gaṇādhīśayoḥ
|
गणाधीशेषु
gaṇādhīśeṣu
|