Sanskrit tools

Sanskrit declension


Declension of गणान्न gaṇānna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणान्नम् gaṇānnam
गणान्ने gaṇānne
गणान्नानि gaṇānnāni
Vocative गणान्न gaṇānna
गणान्ने gaṇānne
गणान्नानि gaṇānnāni
Accusative गणान्नम् gaṇānnam
गणान्ने gaṇānne
गणान्नानि gaṇānnāni
Instrumental गणान्नेन gaṇānnena
गणान्नाभ्याम् gaṇānnābhyām
गणान्नैः gaṇānnaiḥ
Dative गणान्नाय gaṇānnāya
गणान्नाभ्याम् gaṇānnābhyām
गणान्नेभ्यः gaṇānnebhyaḥ
Ablative गणान्नात् gaṇānnāt
गणान्नाभ्याम् gaṇānnābhyām
गणान्नेभ्यः gaṇānnebhyaḥ
Genitive गणान्नस्य gaṇānnasya
गणान्नयोः gaṇānnayoḥ
गणान्नानाम् gaṇānnānām
Locative गणान्ने gaṇānne
गणान्नयोः gaṇānnayoḥ
गणान्नेषु gaṇānneṣu