Sanskrit tools

Sanskrit declension


Declension of गणेन्द्र gaṇendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेन्द्रः gaṇendraḥ
गणेन्द्रौ gaṇendrau
गणेन्द्राः gaṇendrāḥ
Vocative गणेन्द्र gaṇendra
गणेन्द्रौ gaṇendrau
गणेन्द्राः gaṇendrāḥ
Accusative गणेन्द्रम् gaṇendram
गणेन्द्रौ gaṇendrau
गणेन्द्रान् gaṇendrān
Instrumental गणेन्द्रेण gaṇendreṇa
गणेन्द्राभ्याम् gaṇendrābhyām
गणेन्द्रैः gaṇendraiḥ
Dative गणेन्द्राय gaṇendrāya
गणेन्द्राभ्याम् gaṇendrābhyām
गणेन्द्रेभ्यः gaṇendrebhyaḥ
Ablative गणेन्द्रात् gaṇendrāt
गणेन्द्राभ्याम् gaṇendrābhyām
गणेन्द्रेभ्यः gaṇendrebhyaḥ
Genitive गणेन्द्रस्य gaṇendrasya
गणेन्द्रयोः gaṇendrayoḥ
गणेन्द्राणाम् gaṇendrāṇām
Locative गणेन्द्रे gaṇendre
गणेन्द्रयोः gaṇendrayoḥ
गणेन्द्रेषु gaṇendreṣu